Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
Kauśikasūtra
KauśS, 2, 5, 4.0 vāditraiḥ //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 3.0 nṛtyagītavāditrāṇi na kuryānna ca gacchet //
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 13, 4.1 sarvāṇi vāditrāṇy alaṃkṛtya kanyā pravādayate śubhaṃ vada dundubhe suprajāstvāya gomukha /
Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 24, 51.2 paṭubhir gītavāditraśabdaiścitraiśca darśanaiḥ //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Mahābhārata
MBh, 1, 118, 11.2 sarvavāditranādaiśca samalaṃcakrire tataḥ //
MBh, 1, 124, 16.1 pravāditaiśca vāditrair janakautūhalena ca /
MBh, 1, 125, 6.2 nivārya vāditragaṇaṃ mahāmeghanibhasvanam //
MBh, 1, 125, 26.2 mandībhūte samāje ca vāditrasya ca nisvane //
MBh, 1, 151, 1.31 vāditrāṇāṃ praṇādena tatastaṃ puruṣādakam /
MBh, 1, 176, 32.2 vārayāmāsa sarvāṇi vāditrāṇi samantataḥ //
MBh, 1, 199, 14.8 śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ //
MBh, 1, 204, 8.1 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ /
MBh, 1, 211, 4.1 vāditrāṇi ca tatra sma vādakāḥ samavādayan /
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 2, 4, 5.1 vāditrair vividhair gītair gandhair uccāvacair api /
MBh, 2, 4, 32.3 gītavāditrakuśalāḥ śamyātālaviśāradāḥ //
MBh, 2, 7, 21.6 nṛtyavāditragītaiśca hāsyaiśca vividhair api /
MBh, 2, 8, 35.2 vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ //
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 3, 44, 11.1 āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ /
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 45, 32.2 nṛttavāditragītānāṃ divyānāṃ pāram eyivān //
MBh, 3, 89, 13.2 vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi //
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 164, 9.1 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ /
MBh, 3, 216, 15.2 tataḥ prahṛṣṭās tridaśā vāditrāṇyabhyavādayan //
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 4, 2, 24.1 gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā /
MBh, 4, 32, 49.2 vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ //
MBh, 4, 35, 15.1 gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham /
MBh, 4, 63, 24.2 vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama //
MBh, 5, 11, 11.2 vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram //
MBh, 5, 179, 20.2 vāditrāṇi ca divyāni meghavṛndāni caiva ha //
MBh, 6, 22, 22.1 vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ /
MBh, 6, 77, 19.2 rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ //
MBh, 6, 82, 54.2 gītavāditraśabdena vyakrīḍanta yaśasvinaḥ //
MBh, 7, 5, 38.1 tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ /
MBh, 7, 12, 16.2 tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire //
MBh, 7, 29, 32.1 śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam /
MBh, 7, 35, 17.1 nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ /
MBh, 7, 39, 14.1 vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ /
MBh, 7, 39, 31.2 vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ //
MBh, 7, 51, 43.1 tato vāditraghoṣāśca prādurāsan samantataḥ /
MBh, 7, 53, 5.2 siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ //
MBh, 7, 57, 37.1 gītavāditrasaṃhrādaistālalāsyasamanvitam /
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 7, 60, 23.2 yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat //
MBh, 7, 61, 20.2 vāditranāditānāṃ ca so 'dya na śrūyate mahān //
MBh, 7, 64, 2.1 anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane /
MBh, 7, 64, 27.1 nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ /
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 69, 74.2 nānāvāditraghoṣeṇa yathā vairocanistathā //
MBh, 7, 76, 39.1 tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat /
MBh, 7, 78, 25.2 cakrur vāditraninadān siṃhanādaravāṃstathā //
MBh, 7, 83, 32.2 vāditraninadaścograḥ sumahāṃl lomaharṣaṇaḥ //
MBh, 7, 95, 3.1 prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam /
MBh, 7, 112, 34.1 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ /
MBh, 7, 121, 44.1 tato vāditraghoṣeṇa svān yodhān abhiharṣayan /
MBh, 7, 129, 30.2 vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām //
MBh, 7, 135, 44.2 vāditrāṇyabhyavādyanta śataśo 'tha sahasraśaḥ //
MBh, 8, 21, 39.1 vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ /
MBh, 8, 27, 15.2 siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ //
MBh, 8, 31, 2.2 vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm //
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 32, 83.1 nānāvāditraghoṣāś ca prādurāsan viśāṃ pate /
MBh, 8, 33, 55.2 vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ //
MBh, 8, 42, 55.1 vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ /
MBh, 8, 49, 38.1 apsarogītavāditrair nāditaṃ ca manoramam /
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 63, 10.1 ājagmuḥ kuravas tatra vāditrānugatās tadā /
MBh, 8, 64, 2.1 nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ /
MBh, 8, 64, 3.1 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ /
MBh, 9, 6, 6.2 tava sainyeṣvavādyanta vāditrāṇi ca bhārata //
MBh, 9, 7, 4.1 vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate /
MBh, 9, 8, 15.1 vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca /
MBh, 9, 11, 27.2 nānāvāditraśabdena pāṇḍusenām ayodhayan //
MBh, 9, 36, 9.2 śrutvā gītaṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam //
MBh, 9, 36, 11.2 nṛttavāditragītaṃ ca kurvanti sumanoramam //
MBh, 9, 37, 9.2 vāditrāṇi ca divyāni vādayāmāsur añjasā //
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 10, 1, 60.1 vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ /
MBh, 12, 52, 24.1 vāditrāṇi ca divyāni jaguścāpsarasāṃ gaṇāḥ /
MBh, 12, 53, 6.2 uccerur madhurā vāco gītavāditrasaṃhitāḥ //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 272, 11.1 tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ /
MBh, 12, 301, 27.2 nṛtyavāditragītānām ajñānācchraddadhānatā /
MBh, 12, 304, 21.1 śaṅkhadundubhinirghoṣair vividhair gītavāditraiḥ /
MBh, 13, 15, 25.1 gandharvāpsarasaścaiva gītavāditrakovidāḥ /
MBh, 13, 82, 11.2 divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte /
MBh, 13, 127, 7.3 tat sado vṛṣabhāṅkasya divyavāditranāditam //
MBh, 14, 37, 13.2 nṛttavāditragītāni prasaṅgā ye ca kecana /
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
Manusmṛti
ManuS, 4, 64.1 na nṛtyed atha vā gāyen na vāditrāṇi vādayet /
Rāmāyaṇa
Rām, Bā, 72, 24.2 divyadundubhinirghoṣair gītavāditranisvanaiḥ //
Rām, Ay, 13, 11.2 vāditrāṇi ca sarvāṇi bandinaś ca tathāpare //
Rām, Ay, 55, 6.1 gītavāditranirghoṣaṃ śrutvā śubham aninditā /
Rām, Ay, 82, 7.1 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ /
Rām, Ay, 106, 20.2 yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ //
Rām, Ār, 10, 7.2 gītavāditranirghoṣo na tu kaścana dṛśyate //
Rām, Ār, 10, 18.1 tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ /
Rām, Ki, 42, 51.1 gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ /
Rām, Ki, 60, 6.1 kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva /
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Rām, Su, 16, 3.1 atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ /
Rām, Su, 25, 22.1 samājaśca mahān vṛtto gītavāditraniḥsvanaḥ /
Rām, Yu, 115, 2.2 sugandhamālyair vāditrair arcantu śucayo narāḥ //
Rām, Utt, 20, 8.1 kvacid vāditranṛttāni sevyante muditair janaiḥ /
Amarakośa
AKośa, 1, 209.1 caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Śār., 6, 52.1 nṛtyavāditragītāni raktasragvastradhāraṇam /
AHS, Cikitsitasthāna, 5, 83.1 suhṛdāṃ darśanaṃ gītavāditrotsavasaṃśrutiḥ /
AHS, Cikitsitasthāna, 7, 114.1 paṭubhir gītavāditraśabdair vyāyāmaśīlanaiḥ /
AHS, Utt., 6, 7.2 gītavāditravāgaṅgavikṣepāsphoṭanāni ca //
AHS, Utt., 35, 62.2 hastimūṣikavāditraniḥsvanair viṣasaṃkaṭaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 102.1 yāte yāme ca yāminyā garjadvāditramaṇḍalaḥ /
BKŚS, 22, 164.2 hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt //
Divyāvadāna
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 17, 43.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Kāmasūtra
KāSū, 2, 10, 1.7 sanṛttam anṛttaṃ vā gītaṃ vāditram /
Kūrmapurāṇa
KūPur, 1, 25, 37.1 avādayanta vividhān vāditrān madhurasvanān /
KūPur, 1, 34, 34.1 gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate /
KūPur, 2, 14, 17.1 kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam /
KūPur, 2, 16, 63.2 na nṛtyedathavā gāyenna vāditrāṇi vādayet //
KūPur, 2, 21, 40.1 gītavāditranirato vyādhitaḥ kāṇa eva ca /
Laṅkāvatārasūtra
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
Liṅgapurāṇa
LiPur, 1, 44, 6.2 vāditrairvividhaiścānyaiḥ paṭahairekapuṣkaraiḥ //
LiPur, 1, 92, 178.2 vāditrairvividhaiścānyairninādairvividhairapi //
Matsyapurāṇa
MPur, 71, 10.1 gītavāditranirghoṣaṃ devadevasya kīrtayet /
MPur, 135, 16.2 sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ //
MPur, 138, 47.1 pramathārasitaṃ śrutvā vāditrasvanameva ca /
MPur, 140, 3.2 yayuḥ siṃharavair ghorairvāditraninadairapi //
MPur, 140, 4.1 tato vāditavāditraiścātapatrairmahādrumaiḥ /
Suśrutasaṃhitā
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Utt., 46, 23.1 vāditragītānunayairapūrvair vighaṭṭanair guptaphalāvagharṣaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
Viṣṇusmṛti
ViSmṛ, 30, 13.1 na vāditraśabde //
Abhidhānacintāmaṇi
AbhCint, 2, 200.1 vādyaṃ vāditramātodyaṃ tūryaṃ tūraṃ smaradhvajaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 22, 28.2 gītasaṃstutivāditraiḥ pratyudīyuḥ praharṣitāḥ //
BhāgPur, 3, 24, 7.1 avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ /
BhāgPur, 4, 15, 19.1 nāṭyaṃ sugītaṃ vāditramantardhānaṃ ca khecarāḥ /
BhāgPur, 8, 8, 27.1 śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ /
BhāgPur, 10, 5, 13.1 avādyanta vicitrāṇi vāditrāṇi mahotsave /
BhāgPur, 11, 8, 18.1 nṛtyavāditragītāni juṣan grāmyāṇi yoṣitām /
BhāgPur, 11, 11, 35.2 gītatāṇḍavavāditragoṣṭhībhir madgṛhotsavaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 94.2 vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ //
Rasārṇava
RArṇ, 18, 224.1 apsarogītavāditrairnṛtyairapi manoharaiḥ /
Ānandakanda
ĀK, 1, 11, 31.2 vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 7.0 śikṣiteti kāmaśāstroktagītavāditralāsyādicatuḥṣaṣṭikalāśikṣitā //
Dhanurveda
DhanV, 1, 166.2 devyai paśubaliṃ dadyādgītavāditramaṅgalaiḥ //
Haribhaktivilāsa
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
HBhVil, 5, 375.2 gītavāditrastotrādyaiḥ śālagrāmaśilārcanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 33.1 avāditāni vādyante vāditrāṇi sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 27.2 vāditrāṇi ca sarvāṇi darśayasva śacīpate //
SkPur (Rkh), Revākhaṇḍa, 46, 29.2 bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 31.1 urvaśyādyā apsaraso gītavāditrayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 7.1 śaṅkhavāditrabherībhiḥ paṭahadhvanināditam /
SkPur (Rkh), Revākhaṇḍa, 102, 5.2 gītavāditranirghoṣai rātrau jāgaraṇena ca //
SkPur (Rkh), Revākhaṇḍa, 170, 8.2 vāditrāṇi ca vādyante vyākulībhūtasaṃkule //
SkPur (Rkh), Revākhaṇḍa, 172, 45.1 vāditrāṇi yathārhāṇi prānte ca gacchate śivam /