Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 24.2 yā sā dehārdhasambhūtā gāyatrī brahmavādinī /
MPur, 13, 5.1 punarbrahmadinānte tu jāyante brahmavādinaḥ /
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 20, 27.1 pitṛkārye niyuktatvād abhavad brahmavādinī /
MPur, 32, 32.3 bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ //
MPur, 36, 8.1 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 44, 68.2 nāsatyavādī nātejā nāyajvā nāsahasradaḥ //
MPur, 48, 64.2 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ /
MPur, 58, 4.3 purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ //
MPur, 72, 10.1 tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ /
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 104, 16.1 satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 112, 11.1 akopanaśca satyaśca satyavādī dṛḍhavrataḥ /
MPur, 126, 44.1 haritairavyathaiḥ piṅgairīśvarair brahmavādibhiḥ /
MPur, 131, 41.2 parasparaṃ ca nindanti ahamityeva vādinaḥ //
MPur, 134, 5.2 uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ //
MPur, 135, 19.2 aṭṭālakānsamāruhya kecic calitavādinaḥ //
MPur, 140, 21.1 tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ /
MPur, 140, 25.1 ityevaṃvādinaṃ tatra nandinaṃ tannibho bale /
MPur, 142, 59.2 nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ //
MPur, 145, 106.1 asito devalaścaiva ṣaḍete brahmavādinaḥ /
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
MPur, 145, 115.1 kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ /
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
MPur, 154, 518.1 krīḍanmayūranārībhirvṛtaṃ vai tatavādibhiḥ /
MPur, 154, 555.0 ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam //
MPur, 155, 13.1 narmavādī bhaviṣyāmi jahi kopaṃ śucismite /
MPur, 159, 24.1 dūtaṃ dānavasiṃhasya paruṣākṣaravādinam /