Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 234.1 yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm /
BhāMañj, 1, 682.1 putreti vādinaṃ dūrāttaṃ harṣāsruparisutam /
BhāMañj, 1, 770.1 upasṛtya pṛthuśroṇī sā śanairvalguvādinī /
BhāMañj, 1, 967.1 ardharātre kuto māṃsamiti vādinamāha tam /
BhāMañj, 1, 1034.1 dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām /
BhāMañj, 1, 1236.2 niyatairitihāsajñaiḥ sahito brahmavādibhiḥ //
BhāMañj, 5, 108.1 iti vādini gāṅgeye prajñācakṣurnareśvaraḥ /
BhāMañj, 5, 165.1 hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ /
BhāMañj, 5, 401.2 iti vādinam uddarpaṃ taṃ hasanviṣṇurabhyadhāt //
BhāMañj, 5, 532.1 iti vādini gāṅgeye dhārtarāṣṭrena sādaram /
BhāMañj, 5, 656.1 dātuṃ prāptaṃ nijaṃ rūpaṃ satyavādinamārjavāt /
BhāMañj, 6, 433.1 iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ /
BhāMañj, 6, 439.1 alaṃ rājyena me tāvaditi vādini dharmaje /
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 6, 451.1 iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ /
BhāMañj, 6, 460.1 iti vādini gāṅgeye śithilīkṛtakārmuke /
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 8, 47.2 svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata //
BhāMañj, 8, 152.1 adarśayatsatyavādī sa tānguṇadayāśrayān /
BhāMañj, 10, 94.1 viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
BhāMañj, 13, 81.1 draupadī dharmatanayaṃ babhāṣe valguvādinī /
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 197.1 so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām /
BhāMañj, 13, 215.1 kuśalaṃ jagatāṃ kacciditi vādini bhūpatau /
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 422.2 tatheti vādinastasya vyāghrasyāmātyatāṃ yayau //
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 13, 1126.2 nivāryamāṇo 'pyakrodho dvāḥsthaiḥ paruṣavādibhiḥ //
BhāMañj, 13, 1293.1 dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām /
BhāMañj, 13, 1390.1 tayā madhuravādinyā prāpya nirdiṣṭamāsanam /
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
BhāMañj, 13, 1419.1 yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām /