Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
Atharvaveda (Paippalāda)
AVP, 1, 55, 3.1 akṣyau me madhusaṃkāśe jihvā me madhuvādinī /
AVP, 4, 22, 5.1 jihvā me madhusaṃsrāvā jihvā me madhuvādinī /
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 4.2 mṛdur nimanyuḥ kevalī priyavādiny anuvratā //
AVŚ, 4, 16, 6.2 sinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu //
AVŚ, 11, 3, 26.1 brahmavādino vadanti parāñcam odanaṃ prāśīḥ pratyañcam iti //
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 15, 1, 8.0 nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 20.1 satyavādī hrīmān anahaṃkāraḥ //
BaudhDhS, 1, 6, 10.1 astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ //
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
BaudhDhS, 2, 4, 6.2 mṛtaprajāṃ pañcadaśe sadyas tv apriyavādinīm //
BaudhDhS, 2, 11, 33.3 evam ṛṇasaṃyogavādinyo 'saṃkhyeyā havanti //
BaudhDhS, 4, 5, 16.2 mahāsāṃtapanaṃ kṛcchraṃ vadanti brahmavādinaḥ //
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 4.1 madhuge madhvagāhe jihvā me madhuvādinī /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 14.0 brahmavādino vadanti sahasraṃ sahasratamy anvetī3 sahasratamīṃ sahasrā3m iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 4.4 madhu he madhvāgāhe jihvā me madhuvādinī /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 5, 1.2 tayor ha maitreyī brahmavādinī babhūva /
Chāndogyopaniṣad
ChU, 2, 24, 1.1 brahmavādino vadanti /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 15, 4.3 taṃ ced brūyur ativādy asīti /
ChU, 7, 15, 4.4 ativādy asmīti brūyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 7.0 ṣaṣṭhe 'hani saṃsthite 'bahuvādinaḥ syuḥ //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
GautDhS, 2, 2, 2.1 sādhukārī sādhuvādī //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 24.0 abahuvādī syāt //
Gopathabrāhmaṇa
GB, 1, 1, 24, 23.0 kasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 1, 28, 22.0 tasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 4, 13, 4.0 te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 6.2 madhu he madhvidaṃ madhu jihvā me madhuvādinī /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 31.2 kuryād adhyayane yatnaṃ satyavādī jitendriyaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.14 ṛtam ṛtavādibhyo namo dive /
MS, 1, 4, 11, 1.0 brahmavādino vadanti //
MS, 1, 5, 7, 1.0 brahmavādino vadanti //
MS, 1, 8, 1, 18.0 kasmai kam agnihotraṃ hūyatā iti brahmavādino vadanti //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 8, 2, 16.0 tad āhur brahmavādina ṛtavaḥ pūrve 'sṛjyantā3 paśavā3 iti //
MS, 1, 8, 4, 17.0 kaṃ gharmam abhyudavīvasā iti brahmavādino vadanti //
MS, 1, 8, 7, 42.0 atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti //
MS, 1, 8, 8, 25.0 etau vai tau yā āhur brahmavādinaḥ //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 10.0 namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 8, 11.0 brahmavādino vadanti yataḥ sattrād udasthātā3 sthitā3d iti //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 12, 1.0 brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 3.5 brahmavādino vadanti /
TB, 1, 1, 6, 9.1 brahmavādino vadanti /
TB, 1, 1, 9, 9.2 brahmavādino vadanti /
TB, 2, 1, 3, 8.8 brahmavādino vadanti /
TB, 2, 1, 4, 4.9 brahmavādino vadanti /
TB, 2, 1, 4, 6.4 brahmavādino vadanti /
TB, 2, 1, 5, 1.1 brahmavādino vadanti /
TB, 2, 3, 1, 1.1 brahmavādino vadanti /
TB, 2, 3, 1, 3.2 brahmavādino vadanti /
TB, 2, 3, 5, 1.1 brahmavādino vadanti /
TB, 2, 3, 9, 1.1 brahmavādino vadanti /
Taittirīyasaṃhitā
TS, 1, 7, 1, 30.2 brahmavādino vadanti //
TS, 1, 7, 6, 16.1 brahmavādino vadanti //
TS, 2, 5, 2, 7.7 brahmavādino vadanti /
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 5, 3, 11.0 brahmavādino vadanti nyaṅṅ agniś cetavyā3 uttānā3 iti //
TS, 5, 5, 5, 13.0 brahmavādino vadanti //
TS, 5, 5, 6, 14.0 brahmavādino vadanti //
TS, 5, 7, 3, 2.5 brahmavādino vadanti /
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 5, 26.0 brahmavādino vadanti //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 7, 3.0 brahmavādino vadanti kasmāt satyād anasthikena prajāḥ pravīyante 'sthanvatīr jāyanta iti //
TS, 6, 1, 9, 1.0 brahmavādino vadanti vicityaḥ somā3 na vicityā3 iti //
TS, 6, 2, 1, 31.0 brahmavādino vadanti kasmāt satyād gāyatriyā ubhayata ātithyasya kriyata iti //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 3, 1, 6.2 brahmavādino vadanti /
TS, 6, 3, 8, 1.2 brahmavādino vadanti /
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
TS, 6, 4, 5, 23.0 brahmavādino vadanti //
TS, 6, 4, 5, 71.0 brahmavādino vadanti kasmāt satyāt trayaḥ paśūnāṃ hastādānā iti //
TS, 6, 4, 9, 22.0 brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti //
TS, 6, 4, 10, 47.0 brahmavādino vadanti kasmāt satyān manthipātraṃ sado nāśnuta iti //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
TS, 6, 5, 11, 33.0 brahmavādino vadanti //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 5, 2, 2.5 brahmavādino vadanti /
TĀ, 5, 4, 6.5 brahmavādino vadanti /
TĀ, 5, 8, 10.9 brahmavādino vadanti /
TĀ, 5, 11, 1.10 brahmavādino vadanti //
TĀ, 5, 11, 5.6 brahmavādino vadanti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 4.0 tadagnimukhamiti brahmavādino vadanti //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 2, 18, 13.0 ātmayājinām idam ijyam agnihotraṃ yāvajjīvakamiti brahmavādino vadanti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
Vaitānasūtra
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 41.3 sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 11.0 rajasvalo raktadan satyavādī syād iti hi brāhmaṇam //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 13.1 yo vā somayājī satyavādī tasya juhuyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Ṛgveda
ṚV, 2, 42, 2.2 pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha //
ṚV, 2, 42, 3.1 ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte /
Ṛgvedakhilāni
ṚVKh, 2, 13, 2.1 jāyāketaṃ parisrutam bhāratī brahmavādinī /
Ṛgvidhāna
ṚgVidh, 1, 3, 4.1 satyavādī pavitrāṇi japed vyāhṛtayas tathā /
ṚgVidh, 1, 10, 4.1 śuddhātmā karma kurvīta satyavādī jitendriyaḥ /
Arthaśāstra
ArthaŚ, 2, 7, 25.1 pṛthagbhūto mithyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
Buddhacarita
BCar, 11, 69.1 ihāgataścāhamito didṛkṣayā munerarāḍasya vimokṣavādinaḥ /
BCar, 12, 42.1 ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Indr., 12, 22.2 bhinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā //
Ca, Cik., 1, 4, 30.1 satyavādinamakrodhaṃ nivṛttaṃ madyamaithunāt /
Ca, Cik., 1, 4, 30.2 ahiṃsakamanāyāsaṃ praśāntaṃ priyavādinam //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 21.5 ucchedavādī ca tatra rājā /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 41.35 tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni /
LalVis, 7, 41.35 tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni /
LalVis, 7, 41.36 anuparindāmyahaṃ bhūtavādinām /
Mahābhārata
MBh, 1, 1, 63.36 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm /
MBh, 1, 2, 150.2 śvobhāvini mahāyuddhe dūtyena krūravādinā /
MBh, 1, 4, 6.1 satyavādī śamaparastapasvī niyatavrataḥ /
MBh, 1, 5, 6.23 ūrdhvasya caiva vāgindro vāgindro brahmavādinaḥ /
MBh, 1, 5, 9.2 dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ //
MBh, 1, 27, 17.1 evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ /
MBh, 1, 27, 32.1 na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ /
MBh, 1, 32, 12.3 tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha //
MBh, 1, 57, 68.72 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ /
MBh, 1, 68, 13.66 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā /
MBh, 1, 68, 69.19 sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ /
MBh, 1, 71, 24.3 gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam /
MBh, 1, 78, 32.2 bhrūṇahetyucyate brahman sa iha brahmavādibhiḥ //
MBh, 1, 82, 8.1 nāruṃtudaḥ syān na nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 91, 13.2 na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā //
MBh, 1, 94, 59.3 anapatyataikaputratvam ityāhur dharmavādinaḥ /
MBh, 1, 96, 11.2 pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ //
MBh, 1, 99, 15.1 satyavādī śamaparastapasvī dagdhakilbiṣaḥ /
MBh, 1, 118, 18.1 nyāsayāmāsur atha tāṃ śibikāṃ satyavādinaḥ /
MBh, 1, 120, 4.1 adhijagmur yathā vedāṃstapasā brahmavādinaḥ /
MBh, 1, 146, 15.4 mātāpitrostu tat pāpam ityāhur dharmavādinaḥ /
MBh, 1, 155, 51.5 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ /
MBh, 1, 156, 2.2 yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī //
MBh, 1, 159, 17.1 vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ /
MBh, 1, 160, 18.1 yathārcayanti cādityam udyantaṃ brahmavādinaḥ /
MBh, 1, 176, 5.1 svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ /
MBh, 1, 208, 5.2 tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ //
MBh, 1, 220, 17.1 tasyāṃ putrān ajanayaccaturo brahmavādinaḥ /
MBh, 2, 8, 32.2 tām ugratapaso yānti suvratāḥ satyavādinaḥ //
MBh, 2, 38, 31.2 pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ //
MBh, 2, 39, 3.1 advāreṇa praviṣṭena chadmanā brahmavādinā /
MBh, 2, 41, 14.2 purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām //
MBh, 2, 59, 6.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 2, 69, 10.1 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ /
MBh, 3, 1, 6.2 pativratā mahābhāgā satataṃ satyavādinī /
MBh, 3, 1, 41.3 sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ //
MBh, 3, 19, 13.2 yo vā nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 31, 18.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 3, 39, 30.2 te śrutvā śarvavacanam ṛṣayaḥ satyavādinaḥ /
MBh, 3, 50, 3.2 akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ //
MBh, 3, 61, 86.2 damayantīm athocus te tāpasāḥ satyavādinaḥ //
MBh, 3, 61, 125.2 sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 62, 18.2 sāyāhne cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 81, 158.2 niyataḥ satyavādī ca brahmaloke mahīyate //
MBh, 3, 83, 80.1 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat /
MBh, 3, 94, 12.2 saṃtānahetor iti te tam ūcur brahmavādinaḥ //
MBh, 3, 128, 14.2 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam /
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 145, 30.2 brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ //
MBh, 3, 153, 12.1 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī /
MBh, 3, 153, 20.2 purā sa nāparādhnoti siddhānāṃ brahmavādinām //
MBh, 3, 165, 4.1 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ /
MBh, 3, 176, 8.1 ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 3, 181, 12.1 amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ /
MBh, 3, 186, 24.2 sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ //
MBh, 3, 186, 33.3 bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ //
MBh, 3, 186, 43.1 bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ /
MBh, 3, 188, 77.1 abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ /
MBh, 3, 197, 27.1 prabhāvā bahavaś cāpi śrūyante brahmavādinām /
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 198, 91.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 3, 222, 38.1 nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm /
MBh, 3, 222, 43.1 tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ /
MBh, 3, 226, 7.2 śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ //
MBh, 3, 232, 21.2 arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ /
MBh, 3, 236, 3.1 duryodhanasya pāpasya nityāhaṃkāravādinaḥ /
MBh, 3, 245, 21.1 satyavādī labhetāyur anāyāsam athārjavī /
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 3, 264, 53.2 sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī //
MBh, 3, 266, 68.2 samprāpta iti taṃ rāmaḥ priyavādinam arcayat //
MBh, 3, 278, 17.3 brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā //
MBh, 3, 284, 7.2 śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam //
MBh, 4, 1, 2.5 pativratā mahābhāgā satataṃ brahmavādinī /
MBh, 4, 4, 13.1 asūyanti hi rājāno janān anṛtavādinaḥ /
MBh, 4, 4, 13.2 tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā //
MBh, 4, 4, 34.1 pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ /
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 5, 28.1 aśītiśatavarṣeyaṃ mātā na iti vādinaḥ /
MBh, 4, 15, 16.1 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ /
MBh, 4, 42, 30.1 paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ /
MBh, 4, 63, 30.1 taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 65, 18.2 mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ //
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 33, 68.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 5, 34, 69.1 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
MBh, 5, 36, 16.2 satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ //
MBh, 5, 37, 14.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
MBh, 5, 37, 24.2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ //
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 63, 11.1 tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām /
MBh, 5, 63, 12.1 māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam /
MBh, 5, 88, 6.2 vinītakrodhaharṣāśca brahmaṇyāḥ satyavādinaḥ //
MBh, 5, 88, 43.1 putralokāt patilokān vṛṇvānā satyavādinī /
MBh, 5, 88, 46.2 putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm //
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 5, 109, 14.2 dhāmā nāma mahātmāno munayaḥ satyavādinaḥ //
MBh, 5, 114, 10.2 mama datto varaḥ kaścit kenacid brahmavādinā //
MBh, 5, 132, 34.1 yadi tvām anupaśyāmi parasya priyavādinam /
MBh, 5, 137, 18.1 draupadī yasya cāśāste vijayaṃ satyavādinī /
MBh, 5, 147, 17.2 dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ //
MBh, 5, 149, 24.2 jajñe droṇavināśāya satyavādī jitendriyaḥ //
MBh, 5, 149, 55.1 upaplavye tu pāñcālī draupadī satyavādinī /
MBh, 5, 177, 21.2 evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ /
MBh, 5, 185, 23.1 prasvāpam astraṃ dayitaṃ vacanād brahmavādinām /
MBh, 5, 186, 5.1 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ /
MBh, 5, 186, 31.1 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ /
MBh, 6, 3, 5.1 tathaivānyāśca dṛśyante striyaśca brahmavādinām /
MBh, 6, 3, 6.2 krakarāñ śārikāścaiva śukāṃścāśubhavādinaḥ //
MBh, 6, 4, 2.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ /
MBh, 6, 7, 25.1 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ /
MBh, 6, 8, 28.2 brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ //
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, BhaGī 2, 42.2 vedavādaratāḥ pārtha nānyadastīti vādinaḥ //
MBh, 6, BhaGī 17, 24.2 pravartante vidhānoktāḥ satataṃ brahmavādinām //
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 103, 72.2 dravamāṇe ca bhīte ca tavāsmīti ca vādini //
MBh, 6, 117, 17.1 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ /
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 7, 77, 22.1 ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān /
MBh, 7, 78, 22.1 tānnikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā /
MBh, 7, 86, 18.1 evaṃ gate naraśreṣṭha pāṇḍave satyavādini /
MBh, 7, 96, 19.3 jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ //
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 118, 21.1 tāṃstathā vādino rājan putrāṃstava dhanaṃjayaḥ /
MBh, 7, 119, 25.1 arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ /
MBh, 7, 122, 15.1 tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ /
MBh, 7, 155, 24.1 brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ /
MBh, 8, 12, 31.2 rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ //
MBh, 8, 49, 42.2 satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya //
MBh, 8, 49, 44.1 atha kauśikam abhyetya prāhus taṃ satyavādinam /
MBh, 9, 2, 57.2 tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ //
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
MBh, 9, 35, 8.2 brahmalokajitaḥ sarve tapasā brahmavādinaḥ //
MBh, 9, 35, 35.2 samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ //
MBh, 9, 35, 51.2 tathābhūtāvadṛśyetāṃ vacanāt satyavādinaḥ //
MBh, 9, 46, 20.1 bhṛgoḥ śāpānmahīpāla yad uktaṃ brahmavādinā /
MBh, 9, 55, 13.2 dīptāyāṃ diśi rājendra mṛgāścāśubhavādinaḥ //
MBh, 9, 59, 41.1 duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ /
MBh, 11, 13, 6.1 sa snuṣām abravīt kāle kalyavādī mahātapāḥ /
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 11, 16, 2.2 ugreṇa tapasā yuktā satataṃ satyavādinī //
MBh, 11, 23, 23.2 dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā //
MBh, 12, 2, 20.1 so 'gnihotraprasaktasya kasyacid brahmavādinaḥ /
MBh, 12, 4, 20.1 te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ /
MBh, 12, 11, 14.1 āmnāyadṛḍhavādīni tathā siddhir iheṣyate /
MBh, 12, 11, 25.1 tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ /
MBh, 12, 18, 38.2 iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 29, 71.1 rājānam ugradhanvānaṃ dilīpaṃ satyavādinam /
MBh, 12, 29, 139.2 śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt //
MBh, 12, 30, 22.1 brahmavādī gurur yasmāt tapasvī brāhmaṇaśca san /
MBh, 12, 37, 31.2 aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini //
MBh, 12, 39, 36.1 sa papāta vinirdagdhastejasā brahmavādinām /
MBh, 12, 47, 66.1 tasmin uparate śabde tataste brahmavādinaḥ /
MBh, 12, 57, 45.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 12, 58, 3.2 rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ //
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 102.2 niṣīdetyevam ūcustam ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 64, 4.1 apare vacanaiḥ puṇyair vādino lokaniścayam /
MBh, 12, 78, 12.1 pūjitāḥ saṃvibhaktāśca mṛdavaḥ satyavādinaḥ /
MBh, 12, 78, 15.2 apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ //
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 80, 14.1 ityevaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ /
MBh, 12, 81, 33.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 86, 26.1 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ /
MBh, 12, 86, 27.2 yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ //
MBh, 12, 89, 27.2 tapasvī satyavādī ca buddhimāṃścābhirakṣati //
MBh, 12, 94, 37.1 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam /
MBh, 12, 97, 3.1 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam /
MBh, 12, 110, 17.3 anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ //
MBh, 12, 115, 11.1 pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ /
MBh, 12, 118, 14.1 astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca /
MBh, 12, 124, 30.1 tataḥ prīto 'bhavad rājā prahrādo brahmavādine /
MBh, 12, 124, 38.2 etāvacchreya ityāha prahrādo brahmavādinam /
MBh, 12, 154, 16.1 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 159, 18.1 tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 203, 20.1 nyāyatantrāṇyanekāni taistair uktāni vādibhiḥ /
MBh, 12, 207, 2.2 puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ //
MBh, 12, 211, 4.2 darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ //
MBh, 12, 213, 17.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 218, 13.1 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ /
MBh, 12, 218, 27.2 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 220, 98.1 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam /
MBh, 12, 221, 25.1 dharmanitye mahābuddhau brahmaṇye satyavādini /
MBh, 12, 221, 30.2 guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 221, 34.1 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ /
MBh, 12, 221, 35.2 upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ //
MBh, 12, 223, 7.2 ṛjuśca satyavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 12.2 mano'nukūlavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 251, 6.1 apāpavādī bhavati yadā bhavati dharmavit /
MBh, 12, 259, 14.2 kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ //
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 279, 19.1 damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā /
MBh, 12, 280, 12.2 brāhmaṇāḥ śāstranirdeśād ityāhur brahmavādinaḥ //
MBh, 12, 282, 19.2 tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 288, 8.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 12, 294, 27.1 avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ /
MBh, 12, 315, 7.1 te 'nujñātāstataḥ sarve guruṇā satyavādinā /
MBh, 12, 322, 40.1 adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ /
MBh, 12, 323, 36.2 kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ //
MBh, 12, 324, 14.2 ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam //
MBh, 12, 337, 38.2 bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ //
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 13, 2, 30.1 tataḥ sa rājā tacchrutvā vacanaṃ brahmavādinām /
MBh, 13, 2, 82.1 eṣā hi tapasā svena saṃyuktā brahmavādinī /
MBh, 13, 4, 46.2 ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam //
MBh, 13, 4, 58.3 viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ //
MBh, 13, 11, 11.1 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm /
MBh, 13, 12, 43.3 sarva eveha jīvantu putrāste satyavādini //
MBh, 13, 14, 65.1 atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī /
MBh, 13, 16, 37.2 apavargaśca muktānāṃ kaivalyaṃ cātmavādinām //
MBh, 13, 18, 26.1 tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām /
MBh, 13, 23, 7.1 brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ /
MBh, 13, 23, 9.3 hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ //
MBh, 13, 23, 35.1 alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ /
MBh, 13, 31, 54.2 vītahavyo mahārāja brahmavāditvam eva ca //
MBh, 13, 32, 13.1 ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ /
MBh, 13, 40, 25.1 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata /
MBh, 13, 57, 18.2 satyavādī naraśreṣṭha daivataiḥ saha modate //
MBh, 13, 58, 22.2 ta eva naḥ pūjyatamā ye cānye priyavādinaḥ //
MBh, 13, 68, 14.2 asadvṛttāya pāpāya lubdhāyānṛtavādine /
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 90, 22.2 satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ //
MBh, 13, 90, 28.1 upapanno gurukule satyavādī sahasradaḥ /
MBh, 13, 93, 7.2 ṛtavādī sadā ca syānniyataśca sadā bhavet //
MBh, 13, 93, 11.2 ṛtavādī sadā ca syād dānaśīlaśca mānavaḥ //
MBh, 13, 99, 32.2 ete svarge mahīyante ye cānye satyavādinaḥ //
MBh, 13, 107, 14.1 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ /
MBh, 13, 107, 56.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 110, 20.1 alubdhaḥ satyavādī ca brahmaṇyaścāvihiṃsakaḥ /
MBh, 13, 110, 84.2 sadā dvādaśa māsāṃstu satyavādī dhṛtavrataḥ //
MBh, 13, 115, 4.2 caturvidheyaṃ nirdiṣṭā ahiṃsā brahmavādibhiḥ /
MBh, 13, 115, 8.2 trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ //
MBh, 13, 119, 10.1 sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā /
MBh, 13, 119, 15.2 stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ //
MBh, 13, 130, 38.2 upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ /
MBh, 13, 134, 6.1 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini /
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 14, 4, 7.1 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ /
MBh, 14, 4, 11.1 brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ /
MBh, 14, 15, 15.1 adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ /
MBh, 14, 15, 24.1 dharmaputre hi dharmajñe kṛtajñe satyavādini /
MBh, 14, 20, 17.2 tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ //
MBh, 14, 21, 17.2 satataṃ syandate hyeṣā śāśvataṃ brahmavādinī //
MBh, 14, 49, 47.2 vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ //
MBh, 14, 62, 7.2 anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ //
MBh, 14, 71, 7.3 cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā /
MBh, 14, 72, 3.1 hayaśca hayamedhārthaṃ svayaṃ sa brahmavādinā /
MBh, 14, 86, 22.2 samājagmur munigaṇā bahavo brahmavādinaḥ //
MBh, 16, 9, 1.2 praviśann arjuno rājann āśramaṃ satyavādinaḥ /
MBh, 17, 3, 25.2 uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ //
MBh, 18, 1, 22.2 satyapratijñā lokasya śūrā vai satyavādinaḥ //
MBh, 18, 5, 31.2 kṛṣṇena muninā vipra niyataṃ satyavādinā //
Manusmṛti
ManuS, 2, 113.1 vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā /
ManuS, 3, 41.1 itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ /
ManuS, 4, 91.1 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
ManuS, 4, 199.1 pretyeha caīdṛśā viprā garhyante brahmavādibhiḥ /
ManuS, 6, 39.2 tasya tejomayā lokā bhavanti brahmavādinaḥ //
ManuS, 7, 26.1 tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam /
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 8, 179.1 kulaje vṛttasampanne dharmajñe satyavādini /
ManuS, 9, 80.2 ekādaśe strījananī sadyas tv apriyavādinī //
ManuS, 11, 42.2 ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ //
ManuS, 11, 121.2 atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ //
Rāmāyaṇa
Rām, Bā, 6, 6.2 narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ //
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 11, 4.2 sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ //
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Bā, 25, 4.1 so 'haṃ pitur vacaḥ śrutvā śāsanād brahmavādinaḥ /
Rām, Bā, 30, 16.2 śakaṭī śatamātraṃ tu prayāṇe brahmavādinām //
Rām, Bā, 31, 2.3 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ //
Rām, Bā, 31, 18.1 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam /
Rām, Bā, 37, 3.2 jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī //
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 57, 2.1 pratyākhyāto 'si durbuddhe guruṇā satyavādinā /
Rām, Bā, 57, 3.2 na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ //
Rām, Bā, 58, 10.2 ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ //
Rām, Bā, 58, 11.2 ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām //
Rām, Bā, 68, 15.1 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ /
Rām, Bā, 69, 31.2 ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām //
Rām, Bā, 76, 7.1 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ /
Rām, Ay, 2, 22.1 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ /
Rām, Ay, 2, 22.1 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ /
Rām, Ay, 2, 29.1 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ /
Rām, Ay, 7, 20.1 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ /
Rām, Ay, 7, 20.1 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ /
Rām, Ay, 11, 3.1 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
Rām, Ay, 16, 20.1 tam ārjavasamāyuktam anāryā satyavādinam /
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 31, 6.1 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ /
Rām, Ay, 35, 22.1 aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam /
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 55, 2.2 sānukrośo vadānyaś ca priyavādī ca rāghavaḥ //
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 63, 3.1 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ /
Rām, Ay, 63, 5.1 sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 99, 9.1 bhavān api tathety eva pitaraṃ satyavādinam /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 101, 12.1 udvijante yathā sarpān narād anṛtavādinaḥ /
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ay, 110, 40.1 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā /
Rām, Ār, 6, 12.1 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
Rām, Ār, 12, 23.2 satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam //
Rām, Ār, 15, 29.2 dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ //
Rām, Ār, 35, 2.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Ār, 35, 10.1 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam /
Rām, Ār, 39, 5.1 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā /
Rām, Ār, 43, 19.2 abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam //
Rām, Ār, 43, 28.2 nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā //
Rām, Ār, 47, 15.1 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm /
Rām, Ki, 6, 11.1 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 8, 10.1 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 16, 9.1 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī /
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 38, 4.2 jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam //
Rām, Ki, 47, 10.1 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ /
Rām, Su, 22, 19.1 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam /
Rām, Su, 22, 27.1 kuruṣva hitavādinyā vacanaṃ mama maithili /
Rām, Su, 23, 16.2 dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam //
Rām, Su, 25, 38.1 pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī /
Rām, Su, 30, 1.2 sā dadarśa kapiṃ tatra praśritaṃ priyavādinam //
Rām, Su, 32, 28.2 satyavādī madhuravāg devo vācaspatir yathā //
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Rām, Su, 56, 126.2 dūtena veditavyaṃ ca yathārthaṃ hitavādinā //
Rām, Yu, 10, 12.1 ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ /
Rām, Yu, 10, 16.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Yu, 12, 13.2 śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā //
Rām, Yu, 14, 5.1 praśamaśca kṣamā caiva ārjavaṃ priyavāditā /
Rām, Yu, 24, 19.1 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam /
Rām, Yu, 38, 2.2 te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 3.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 4.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 5.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 52, 26.1 bhakṣito rāghavo 'smābhir lakṣmaṇaśceti vādinaḥ /
Rām, Yu, 53, 6.1 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ /
Rām, Yu, 66, 17.2 abravīt prahasan vākyam uttarottaravādinam //
Rām, Yu, 98, 4.1 āryaputreti vādinyo hā nātheti ca sarvaśaḥ /
Rām, Yu, 98, 18.1 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām /
Rām, Yu, 113, 38.2 hanūmantam uvācedaṃ bharataḥ priyavādinam //
Rām, Utt, 7, 40.2 siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ //
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 49, 8.2 maithilīṃ prati samprāptaḥ paurair hīnārthavādibhiḥ //
Rām, Utt, 72, 16.2 saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā //
Rām, Utt, 78, 13.1 ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ /
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Saundarānanda
SaundĀ, 3, 3.1 atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam /
SaundĀ, 8, 11.1 ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi /
Saṅghabhedavastu
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
Śvetāśvataropaniṣad
ŚvetU, 1, 1.1 brahmavādino vadanti /
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
Agnipurāṇa
AgniPur, 9, 6.1 rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ /
AgniPur, 9, 6.2 rāvaṇaṃ śiṃśapāstho 'tha neti sītāṃ tu vādinīṃ //
AgniPur, 9, 7.1 bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ /
Amarakośa
AKośa, 2, 410.2 mīmāṃsako jaiminīye vedāntī brahmavādini //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 2.1 dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam /
AHS, Śār., 6, 14.2 chinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā //
AHS, Utt., 4, 14.1 devadvijātiparamaṃ śuciṃ saṃskṛtavādinam /
AHS, Utt., 4, 17.1 rudraḥ skando viśākho 'ham indro 'ham iti vādinam /
AHS, Utt., 4, 23.1 calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam /
AHS, Utt., 4, 25.2 ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam //
AHS, Utt., 4, 40.1 gandhamālyaratiṃ satyavādinaṃ parivepinam /
AHS, Utt., 19, 27.1 sānunāsikavāditvaṃ pūtināsaḥ śirovyathā /
AHS, Utt., 39, 179.1 satyavādinam akrodham adhyātmapravaṇendriyam /
Bodhicaryāvatāra
BoCA, 5, 6.2 cittādeva bhavantīti kathitaṃ tattvavādinā //
BoCA, 6, 62.1 avarṇavādini dveṣaḥ sattvānnāśayatīti cet /
BoCA, 6, 63.2 kleśotpādaparāyatte kṣamā nāvarṇavādini //
BoCA, 7, 17.2 yasmāttathāgataḥ satyaṃ satyavādīdamuktavān //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 23.1 utsāhitaniṣādena siddhayātreti vādinā /
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 12, 1.2 vādī jita ivācchāyas trapayā gomukho 'bravīt //
BKŚS, 16, 31.1 so 'haṃ karṇasukhācāraḥ kadācin mantravādinām /
BKŚS, 17, 153.1 sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam /
BKŚS, 18, 47.1 taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ /
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 18, 447.1 yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ /
BKŚS, 18, 581.1 satāmraśikharāsāni tāraṃ maṅgalavādinām /
BKŚS, 19, 21.2 dayitāmantravādinyā hṛdayād apasarpitaḥ //
BKŚS, 19, 154.2 khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam //
BKŚS, 20, 95.2 mahāmāṃsaṃ mahāsattvāḥ krīyatām iti vādinam //
BKŚS, 20, 188.1 avatīrya tato vyomnaḥ sā priyā priyavādinī /
BKŚS, 20, 273.2 asti sādhāraṇārthārthaḥ priyavādī prasannakaḥ //
BKŚS, 20, 296.1 atha tāḍitahastena mā mā bhaiṣṭeti vādinā /
BKŚS, 20, 349.2 tato naiva virudhyeran nātmānairātmyavādibhiḥ //
BKŚS, 22, 37.1 putras tāvat tavotpannas tatra kānṛtavāditā /
BKŚS, 22, 223.2 tīrthadarśanatantrā hi somasiddhāntavādinaḥ //
BKŚS, 23, 55.2 padavādī jito yo 'sāv asau mantharam uktavān //
BKŚS, 26, 30.1 satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān /
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
BKŚS, 26, 38.2 viruddhavādinaṃ kruddhaḥ piṅgalaṃ niravāsayat //
Daśakumāracarita
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 12, 7.1 vayaṃ sma ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 8.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 9.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 9.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 20.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 20.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 31.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 31.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 43.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 44.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 44.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 53.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 54.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 54.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 85.1 te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 86.1 śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 87.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 87.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 19, 102.2 niḥsaṃśayaṃ paragaṇavādimardano nadasyate mṛgapatinādamuttamam //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Harivaṃśa
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 12, 29.1 tatas tān abravīd devo yūyaṃ vai brahmavādinaḥ /
HV, 13, 9.2 punar yugasahasrānte jāyante brahmavādinaḥ //
HV, 13, 20.2 sarvāś ca brahmavādinyaḥ sarvāś caivordhvaretasaḥ //
HV, 21, 2.1 brahmavādī parākrāntaḥ śatrubhir yudhi durjayaḥ /
HV, 21, 3.1 satyavādī puṇyamatiḥ kāmyaḥ saṃvṛtamaithunaḥ /
HV, 21, 4.1 taṃ brahmavādinaṃ kṣāntaṃ dharmajñaṃ satyavādinam /
HV, 21, 4.1 taṃ brahmavādinaṃ kṣāntaṃ dharmajñaṃ satyavādinam /
HV, 23, 44.2 sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ //
HV, 23, 45.2 brahmavādiny adhitrī ca taṃsus tām adhyagacchata //
HV, 23, 46.2 brahmavādī parākrāntas tasya bhāryopadānavī //
Harṣacarita
Harṣacarita, 1, 226.1 eṣāsmi te smitavādini vacasi sthitā //
Kumārasaṃbhava
KumSaṃ, 5, 74.1 iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā /
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
KumSaṃ, 5, 86.1 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
KumSaṃ, 6, 84.1 evaṃ vādini devarṣau pārśve pitur adhomukhī /
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
Kāmasūtra
KāSū, 3, 2, 16.3 tāṃ cātivādinīm adhikṣiped vivadecca /
KāSū, 4, 1, 35.2 śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ /
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
Kātyāyanasmṛti
KātySmṛ, 1, 12.1 mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ /
KātySmṛ, 1, 24.2 kṛtādhyayanasampannam alubdhaṃ satyavādinam //
KātySmṛ, 1, 71.1 alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 202.1 anyavādī paṇān pañca kriyādveṣī paṇān daśa /
KātySmṛ, 1, 589.1 pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
KātySmṛ, 1, 774.2 anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ //
KātySmṛ, 1, 954.1 anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 60.2 savarṇatulatau śabdau ye cānyūnārthavādinaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 16.2 jāyate bhedaviṣayo vivādo vādinormithaḥ //
KāvyAl, 6, 12.1 śapathairapi cādeyaṃ vaco na sphoṭavādinām /
Kūrmapurāṇa
KūPur, 1, 2, 12.1 jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ /
KūPur, 1, 2, 23.2 brahmavādina evaite marīcyādyāstu sādhakāḥ //
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 2, 65.1 ahiṃsā priyavāditvam apaiśunyam akalkatā /
KūPur, 1, 9, 86.1 ekībhāvena paśyanti yogino brahmavādinaḥ /
KūPur, 1, 10, 87.2 sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ //
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 11, 44.2 viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ //
KūPur, 1, 11, 48.2 sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ //
KūPur, 1, 11, 131.2 saṃsāratāriṇī vidyā brahmavādimanolayā //
KūPur, 1, 11, 258.3 upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ //
KūPur, 1, 12, 20.2 te ubhe brahmavādinyau yoginyau munisattamāḥ //
KūPur, 1, 14, 14.1 yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ /
KūPur, 1, 14, 81.2 paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ //
KūPur, 1, 14, 91.2 samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām //
KūPur, 1, 18, 2.2 vatsaraścāsitaścaiva tāvubhau brahmavādinau //
KūPur, 1, 18, 27.1 ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām /
KūPur, 1, 21, 38.1 tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ /
KūPur, 1, 24, 9.2 nadībhirabhito juṣṭaṃ jāpakairbrahmavādibhiḥ //
KūPur, 1, 24, 35.1 iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ /
KūPur, 1, 27, 4.1 śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam /
KūPur, 1, 27, 11.2 bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ //
KūPur, 1, 28, 30.1 vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ /
KūPur, 1, 40, 5.1 jamadagniḥ kauśikaśca munayo brahmavādinaḥ /
KūPur, 1, 42, 13.2 mahādevaparāḥ śāntāstāpasā brahmavādinaḥ //
KūPur, 1, 44, 8.2 pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ //
KūPur, 1, 44, 9.1 teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām /
KūPur, 1, 46, 41.3 paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ //
KūPur, 2, 1, 23.1 vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ /
KūPur, 2, 1, 37.1 kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
KūPur, 2, 1, 48.1 taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ /
KūPur, 2, 2, 2.2 na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ //
KūPur, 2, 2, 3.2 vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām //
KūPur, 2, 2, 18.2 pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ //
KūPur, 2, 2, 50.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ //
KūPur, 2, 2, 55.1 nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ /
KūPur, 2, 4, 1.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
KūPur, 2, 4, 9.1 māṃ paśyantīha vidvāṃso dhārmikā vedavādinaḥ /
KūPur, 2, 5, 17.2 īśvareṇaikatāpannamapaśyan brahmavādinaḥ //
KūPur, 2, 5, 18.2 kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ //
KūPur, 2, 7, 19.2 māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ //
KūPur, 2, 9, 5.1 tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ /
KūPur, 2, 11, 108.1 mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām /
KūPur, 2, 15, 21.2 satyavādī jitakrodho brahmabhūyāya kalpate //
KūPur, 2, 16, 12.1 pretyeha cedṛśo vipro garhyate brahmavādibhiḥ /
KūPur, 2, 18, 16.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 22, 6.1 akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
KūPur, 2, 22, 80.1 śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ /
KūPur, 2, 23, 93.2 prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ //
KūPur, 2, 26, 1.3 brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām //
KūPur, 2, 31, 40.1 yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 34, 2.3 kathitāni purāṇeṣu munibhirbrahmavādibhiḥ //
KūPur, 2, 37, 62.1 yajanti yajñairvividhair yatprāptyair vedavādinaḥ /
KūPur, 2, 37, 151.1 sametya te mahātmāno munayo brahmavādinaḥ /
KūPur, 2, 44, 33.1 ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
Laṅkāvatārasūtra
LAS, 1, 30.1 vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ /
LAS, 1, 30.1 vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.51 ataste mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ /
LAS, 2, 132.51 ataste mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ /
LAS, 2, 139.6 parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti /
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
Liṅgapurāṇa
LiPur, 1, 5, 11.2 brahmavādina evaite brahmaṇaḥ sadṛśāḥ smṛtāḥ //
LiPur, 1, 5, 13.2 tāvūrdhvaretasau divyau cāgrajau brahmavādinau //
LiPur, 1, 10, 3.1 dānināṃ caiva dāntānāṃ trayāṇāṃ satyavādinām /
LiPur, 1, 24, 78.2 tatrāpi mama te putrā yogajñā brahmavādinaḥ //
LiPur, 1, 28, 30.2 virūpā vikṛtāścāpi na nindyā brahmavādinaḥ //
LiPur, 1, 30, 30.2 evamuktāstadā tena brahmaṇā brahmavādinaḥ /
LiPur, 1, 33, 5.2 bālonmattaviceṣṭaṃ tu matparaṃ brahmavādinam //
LiPur, 1, 38, 15.1 tau cordhvaretasau divyau cāgrajau brahmavādinau /
LiPur, 1, 63, 51.1 vatsaraścāsitaścaiva tāvubhau brahmavādinau /
LiPur, 1, 63, 76.2 yavīyasī svasā teṣāmamalā brahmavādinī //
LiPur, 1, 64, 51.1 ye brahmavādino bhūmau nanṛtur divi devatāḥ /
LiPur, 1, 64, 84.1 liṅgārcanavidhau saktaṃ hara rudreti vādinam /
LiPur, 1, 65, 121.2 ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ //
LiPur, 1, 70, 184.1 teṣāṃ brahmātmakānāṃ vai sarveṣāṃ brahmavādinām /
LiPur, 1, 70, 190.2 bhṛgvādayastu te sṛṣṭā navaite brahmavādinaḥ //
LiPur, 1, 70, 285.1 sarvāś ca brahmavādinyaḥ sarvā viśvasya mātaraḥ /
LiPur, 1, 71, 139.1 dudruvuste bhayāviṣṭā devā hāhetivādinaḥ /
LiPur, 1, 78, 15.2 vihitāvihitaṃ nāsti yogināṃ brahmavādinām //
LiPur, 1, 78, 16.2 sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ //
LiPur, 1, 83, 15.1 satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ /
LiPur, 1, 85, 141.1 rājapratigrahair dagdhān brāhmaṇān brahmavādinaḥ /
LiPur, 1, 86, 32.2 duḥkhameva na saṃdeho yogināṃ brahmavādinām //
LiPur, 1, 86, 123.2 ahiṃsakaḥ satyavādī asteyī sarvayatnataḥ //
LiPur, 1, 89, 2.2 saṃkṣepātsarvavedārthaṃ saṃcayaṃ brahmavādinām //
LiPur, 1, 92, 173.1 pūjayā śatasāhasramanantaṃ gītavādinām /
LiPur, 1, 96, 101.2 bhagavaṃstvāmeva bhavaṃ vadanti brahmavādinaḥ //
LiPur, 1, 102, 6.2 yasya vai devadevasya vayaṃ kiṅkaravādinaḥ //
LiPur, 1, 105, 15.2 devānāmupakārārthaṃ dvijānāṃ brahmavādinām //
LiPur, 2, 7, 5.1 sarvapāpaharaṃ śuddhaṃ mokṣadaṃ brahmavādinam /
LiPur, 2, 13, 5.1 bhava ityucyate devo bhagavān vedavādibhiḥ /
LiPur, 2, 16, 24.1 avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ /
Matsyapurāṇa
MPur, 4, 24.2 yā sā dehārdhasambhūtā gāyatrī brahmavādinī /
MPur, 13, 5.1 punarbrahmadinānte tu jāyante brahmavādinaḥ /
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 20, 27.1 pitṛkārye niyuktatvād abhavad brahmavādinī /
MPur, 32, 32.3 bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ //
MPur, 36, 8.1 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 44, 68.2 nāsatyavādī nātejā nāyajvā nāsahasradaḥ //
MPur, 48, 64.2 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ /
MPur, 58, 4.3 purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ //
MPur, 72, 10.1 tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ /
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 104, 16.1 satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 112, 11.1 akopanaśca satyaśca satyavādī dṛḍhavrataḥ /
MPur, 126, 44.1 haritairavyathaiḥ piṅgairīśvarair brahmavādibhiḥ /
MPur, 131, 41.2 parasparaṃ ca nindanti ahamityeva vādinaḥ //
MPur, 134, 5.2 uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ //
MPur, 135, 19.2 aṭṭālakānsamāruhya kecic calitavādinaḥ //
MPur, 140, 21.1 tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ /
MPur, 140, 25.1 ityevaṃvādinaṃ tatra nandinaṃ tannibho bale /
MPur, 142, 59.2 nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ //
MPur, 145, 106.1 asito devalaścaiva ṣaḍete brahmavādinaḥ /
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
MPur, 145, 115.1 kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ /
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
MPur, 154, 518.1 krīḍanmayūranārībhirvṛtaṃ vai tatavādibhiḥ /
MPur, 154, 555.0 ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam //
MPur, 155, 13.1 narmavādī bhaviṣyāmi jahi kopaṃ śucismite /
MPur, 159, 24.1 dūtaṃ dānavasiṃhasya paruṣākṣaravādinam /
Nāradasmṛti
NāSmṛ, 1, 1, 1.1 dharmaikatānāḥ puruṣā yadāsan satyavādinaḥ /
NāSmṛ, 1, 2, 33.1 anyavādī kriyādveṣī nopasthātā niruttaraḥ /
NāSmṛ, 1, 3, 4.1 dharmaśāstrārthakuśalāḥ kulīnāḥ satyavādinaḥ /
NāSmṛ, 1, 3, 10.2 yathāprāptaṃ na bruvate sarve te 'nṛtavādinaḥ //
NāSmṛ, 2, 12, 83.2 jārajātam arikthīyaṃ tam āhur dharmavādinaḥ //
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
NāSmṛ, 2, 19, 9.1 tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 17, 5.0 tataste vaktāro vadanti asamyagvādī vācyāvācyayor avibhāgajña iti //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 18.0 tadevaṃ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate //
Prasannapadā zu MMadhKār, 1, 3.2, 18.0 tadevaṃ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate //
Saṃvitsiddhi
SaṃSi, 1, 43.1 tad evaṃ vādisammardāt saṃśaye samupasthite /
SaṃSi, 1, 164.1 abhyupetyaiva hi brahma vivādās teṣu vādinām /
Suśrutasaṃhitā
Su, Śār., 4, 83.2 priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam //
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Cik., 2, 95.2 nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ //
Su, Utt., 65, 5.2 asadvādiprayuktānāṃ vākyānāṃ pratiṣedhanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.35 santi cātra vādināṃ vipratipattayaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 22.1 vedavādavido vidvan niyatā brahmavādinaḥ /
ViPur, 1, 10, 19.2 te ubhe brahmavādinyau yoginyau cāpy ubhe dvija //
ViPur, 1, 14, 1.2 pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau /
ViPur, 3, 8, 35.2 satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā //
ViPur, 3, 13, 9.1 yatra tatra sthitāyaitadamukāyeti vādinaḥ /
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
Viṣṇusmṛti
ViSmṛ, 1, 57.2 tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām //
ViSmṛ, 5, 27.1 kāṇakhañjādīnāṃ tathyavādy api kārṣāpaṇadvayam //
ViSmṛ, 5, 123.1 tadakūṭe kūṭavādinaś ca //
ViSmṛ, 8, 38.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
ViSmṛ, 51, 12.1 piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca //
ViSmṛ, 93, 12.1 pretyeha cedṛśo vipro garhyate brahmavādibhiḥ /
ViSmṛ, 99, 21.1 nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu /
Yājñavalkyasmṛti
YāSmṛ, 1, 76.1 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
YāSmṛ, 2, 2.1 śrutādhyayanasampannā dharmajñāḥ satyavādinaḥ /
YāSmṛ, 2, 68.1 tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /
YāSmṛ, 2, 79.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
YāSmṛ, 2, 188.1 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
YāSmṛ, 2, 191.2 kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām //
YāSmṛ, 3, 135.1 puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā /
YāSmṛ, 3, 205.2 śrāddhakṛt satyavādī ca gṛhastho 'pi hi mucyate //
YāSmṛ, 3, 285.1 mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ /
Śatakatraya
ŚTr, 1, 47.1 satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā /
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
Śikṣāsamuccaya
ŚiSam, 1, 56.4 sa hi śūnyatāṃ nādhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 23.1 ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām /
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 3, 13, 47.2 ity upasthīyamāno 'sau munibhir brahmavādibhiḥ /
BhāgPur, 3, 24, 1.2 nirvedavādinīm evaṃ manor duhitaraṃ muniḥ /
BhāgPur, 3, 33, 11.1 śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahmavādibhiḥ /
BhāgPur, 3, 33, 12.3 svamātrā brahmavādinyā kapilo 'numato yayau //
BhāgPur, 4, 1, 61.1 vaitānike karmaṇi yan nāmabhir brahmavādibhiḥ /
BhāgPur, 4, 1, 63.2 ubhe te brahmavādinyau jñānavijñānapārage //
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 13, 25.3 nājagmurdevatāstasminnāhūtā brahmavādibhiḥ //
BhāgPur, 4, 14, 2.1 vīramātaramāhūya sunīthāṃ brahmavādinaḥ /
BhāgPur, 4, 14, 45.1 taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam /
BhāgPur, 4, 15, 2.1 taddṛṣṭvā mithunaṃ jātamṛṣayo brahmavādinaḥ /
BhāgPur, 4, 15, 11.1 tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ /
BhāgPur, 4, 16, 17.2 prajāsu pitṛvatsnigdhaḥ kiṅkaro brahmavādinām //
BhāgPur, 4, 21, 23.1 tasya me tadanuṣṭhānādyānāhurbrahmavādinaḥ /
BhāgPur, 8, 8, 2.1 tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ /
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
BhāgPur, 10, 4, 40.1 tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ /
BhāgPur, 11, 5, 5.2 śrautena janmanāthāpi muhyanty āmnāyavādinaḥ //
BhāgPur, 11, 5, 25.2 yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ //
BhāgPur, 11, 14, 1.2 vadanti kṛṣṇa śreyāṃsi bahūni brahmavādinaḥ /
BhāgPur, 11, 15, 35.2 ahaṃ yogasya sāṃkhyasya dharmasya brahmavādinām //
BhāgPur, 11, 16, 24.2 ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām //
Bhāratamañjarī
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 234.1 yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm /
BhāMañj, 1, 682.1 putreti vādinaṃ dūrāttaṃ harṣāsruparisutam /
BhāMañj, 1, 770.1 upasṛtya pṛthuśroṇī sā śanairvalguvādinī /
BhāMañj, 1, 967.1 ardharātre kuto māṃsamiti vādinamāha tam /
BhāMañj, 1, 1034.1 dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām /
BhāMañj, 1, 1236.2 niyatairitihāsajñaiḥ sahito brahmavādibhiḥ //
BhāMañj, 5, 108.1 iti vādini gāṅgeye prajñācakṣurnareśvaraḥ /
BhāMañj, 5, 165.1 hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ /
BhāMañj, 5, 401.2 iti vādinam uddarpaṃ taṃ hasanviṣṇurabhyadhāt //
BhāMañj, 5, 532.1 iti vādini gāṅgeye dhārtarāṣṭrena sādaram /
BhāMañj, 5, 656.1 dātuṃ prāptaṃ nijaṃ rūpaṃ satyavādinamārjavāt /
BhāMañj, 6, 433.1 iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ /
BhāMañj, 6, 439.1 alaṃ rājyena me tāvaditi vādini dharmaje /
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 6, 451.1 iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ /
BhāMañj, 6, 460.1 iti vādini gāṅgeye śithilīkṛtakārmuke /
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 8, 47.2 svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata //
BhāMañj, 8, 152.1 adarśayatsatyavādī sa tānguṇadayāśrayān /
BhāMañj, 10, 94.1 viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
BhāMañj, 13, 81.1 draupadī dharmatanayaṃ babhāṣe valguvādinī /
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 197.1 so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām /
BhāMañj, 13, 215.1 kuśalaṃ jagatāṃ kacciditi vādini bhūpatau /
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 422.2 tatheti vādinastasya vyāghrasyāmātyatāṃ yayau //
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 13, 1126.2 nivāryamāṇo 'pyakrodho dvāḥsthaiḥ paruṣavādibhiḥ //
BhāMañj, 13, 1293.1 dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām /
BhāMañj, 13, 1390.1 tayā madhuravādinyā prāpya nirdiṣṭamāsanam /
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
BhāMañj, 13, 1419.1 yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām /
Garuḍapurāṇa
GarPur, 1, 5, 20.2 te ubhe brahmavādinyau menāyāṃ tu himācalaḥ //
GarPur, 1, 49, 23.2 ahiṃsā priyavāditvam apaiśunyam arūkṣatā //
GarPur, 1, 50, 13.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 109, 41.1 na tṛptirasti śiṣṭānāmiṣṭānāṃ priyavādinām /
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
GarPur, 1, 112, 8.2 krūro yathoktavādī ca eṣa dūto vidhīyate //
GarPur, 1, 113, 3.1 paṇḍitaiśca virnātaiśca dharmaśaiḥ satyavādibhiḥ /
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
GarPur, 1, 115, 48.1 parokṣe kāryahantāraṃ pratyakṣe priyavādinam /
GarPur, 1, 115, 64.2 ekādaśe strījananīṃ sadyaś cāpriyavādinīm //
Hitopadeśa
Hitop, 0, 20.2 arthāgamo nityam arogitā ca priyā ca bhāryā priyavādinī ca /
Hitop, 1, 78.1 parokṣe kāryahantāraṃ pratyakṣe priyavādinam /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 100.3 paṭutvaṃ satyavāditvaṃ kathāyogena budhyate /
Hitop, 2, 13.3 ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām //
Hitop, 2, 174.2 satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 4, 59.3 ātmaupamyena yo vetti durjanaṃ satyavādinam /
Kathāsaritsāgara
KSS, 1, 6, 27.1 anyonyaṃ nijavāṇijyakalākauśalavādinām /
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
KSS, 3, 6, 82.1 na mayā tanayas tvattaḥ samprāpta iti vādinīm /
KSS, 4, 3, 11.1 evam ukte tayā devyā śarvānugrahavādinaḥ /
KSS, 4, 3, 24.2 pṛṣṭāḥ śaśaṃsuste cātra tāṃ mithyāvādinīṃ striyam //
KSS, 5, 1, 80.1 na punar nagarī tena dṛṣṭā sālīkavādinā /
KSS, 5, 2, 2.1 mayeha mithyākanakapurīdarśanavādinā /
KSS, 5, 2, 203.1 māyādarśitarūpādiprapañcālīkavādinī /
KSS, 5, 3, 96.2 prāgvanmene parijñāya punar vitathavādinam //
KSS, 5, 3, 211.1 ehyasmatsvāminī bhadra vakti tvām iti vādinī /
Kālikāpurāṇa
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
Kṛṣiparāśara
KṛṣiPar, 1, 2.1 caturvedāntago vipraḥ śāstravādī vicakṣaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 2.1 tad uktaṃ svabhāvapuruṣāvyaktakarmakālātmavādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 1.0 saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 5.0 bhautikendriyavādyabhiprāyeṇāhaṅkārikatvam indriyāṇām ākṣeptum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
Narmamālā
KṣNarm, 2, 60.2 tasyetivādino dṛptā sā cakre sarvamaśrutam //
KṣNarm, 3, 17.1 gūthaliptastathonmatto mantravādī rasāyanī /
Rasaratnasamuccaya
RRS, 8, 49.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RRS, 8, 101.1 bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
RRS, 10, 1.2 pācanī vahnimitrā ca rasavādibhirīryate //
Rasaratnākara
RRĀ, R.kh., 1, 3.2 vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye //
Rasendracintāmaṇi
RCint, 8, 95.1 brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 6.1 yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti /
Rasārṇava
RArṇ, 2, 8.3 śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ //
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
RArṇ, 18, 172.2 rasavādīti samproktā itare dveṣavādinaḥ //
RArṇ, 18, 172.2 rasavādīti samproktā itare dveṣavādinaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 13.1, 3.0 tat tasmāt evam anena prakāreṇa vīryamaṣṭadhā aṣṭaprakāraṃ gurvādivādināṃ matam //
Skandapurāṇa
SkPur, 5, 35.1 tamevaṃvādinaṃ devo brahmā vedamabhāṣata /
SkPur, 8, 12.1 tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ /
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 16, 8.2 tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ /
SkPur, 20, 23.1 tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā /
SkPur, 20, 67.2 tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā /
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 21.1 alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Smaradīpikā, 1, 24.2 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
Smaradīpikā, 1, 26.1 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
Tantrasāra
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
Tantrāloka
TĀ, 2, 22.2 dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ //
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
Ānandakanda
ĀK, 1, 2, 41.2 yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ //
ĀK, 1, 2, 171.2 siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ //
ĀK, 1, 2, 212.2 yogino'ṣṭāṅganiratā yatpadaṃ brahmavādinaḥ //
ĀK, 1, 25, 70.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
ĀK, 1, 25, 72.1 dalairvā varṇikāgrāso bhañjanī vādinirmitā /
ĀK, 1, 26, 149.1 pācanī vahnimitrā ca rasavādibhiriṣyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 5.0 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Śār., 1, 47.2, 1.0 nirātmavādimatam utthāpayati na te ityādi //
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 1.0 sāmānyena rasāyanaviṣayapuruṣaguṇānāha satyavādinam ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 5.0 yā yā svairābhilāpātmā kathā yāthārthyavādinaḥ //
Śukasaptati
Śusa, 23, 6.2 sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 21.1 śāstrāntare'pi bhūyasyaḥ śrūyante tattvavādinām /
Śyainikaśāstra, 1, 22.2 śrāddhakṛt satyavādī ca gṛhastho'pi vimucyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
Dhanurveda
DhanV, 1, 213.2 ā karṇapalitā yodhāḥ saṃgrāme jayavādinaḥ //
Haribhaktivilāsa
HBhVil, 1, 42.3 adhyātmavid brahmavādī vedaśāstrārthakovidaḥ //
HBhVil, 1, 44.2 tapasvī satyavādī ca gṛhastho gurur ucyate //
HBhVil, 1, 57.3 hetuvādarato duṣṭo 'vāgvādī guṇanindakaḥ //
HBhVil, 1, 66.1 asūyāmatsaragrastāḥ śaṭhāḥ paruṣavādinaḥ /
Janmamaraṇavicāra
JanMVic, 1, 109.1 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā /
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 8.2 teṣām udvijate pāpaṃ sadbhūtaguṇavādinām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 94.2, 4.0 ata evāyaṃ rasavādibhir iṣyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 109.2 ananyathāvādī tathāgata iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, 28, 65.1 karuṇākṣaravādinyo nirādhārā gatāḥ śivam /
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 5.1 pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 159.1 parokṣavādino duṣṭāngurunindāparāyaṇān /
SkPur (Rkh), Revākhaṇḍa, 103, 11.1 ratiputraphalā nārī paṭhyate vedavādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 19.2 caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 159, 12.1 gadgado 'nṛtavādī syānmūkaścaiva gavānṛte /
SkPur (Rkh), Revākhaṇḍa, 175, 5.2 pūjyamānaḥ suraiḥ siddhais tiṣṭhate brahmavādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 13.1 samarpya kuñcikāṭṭālaṃ bhṛgave brahmavādine /
SkPur (Rkh), Revākhaṇḍa, 227, 27.1 ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //