Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 220, 17.1 tasyāṃ putrān ajanayaccaturo brahmavādinaḥ /
MBh, 3, 222, 43.1 tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ /
MBh, 4, 4, 13.1 asūyanti hi rājāno janān anṛtavādinaḥ /
MBh, 4, 42, 30.1 paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ /
MBh, 5, 186, 5.1 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ /
MBh, 5, 186, 31.1 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ /
MBh, 6, 3, 6.2 krakarāñ śārikāścaiva śukāṃścāśubhavādinaḥ //
MBh, 7, 118, 21.1 tāṃstathā vādino rājan putrāṃstava dhanaṃjayaḥ /
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
Rāmāyaṇa
Rām, Bā, 11, 4.2 sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ //
Rām, Bā, 31, 2.3 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 12.1 jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ /
KūPur, 1, 21, 38.1 tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ /
KūPur, 1, 28, 30.1 vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 141.1 rājapratigrahair dagdhān brāhmaṇān brahmavādinaḥ /
Matsyapurāṇa
MPur, 48, 64.2 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 40.1 tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ /
Janmamaraṇavicāra
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 68, 5.1 pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 159.1 parokṣavādino duṣṭāngurunindāparāyaṇān /