Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Nāradasmṛti
Aṣṭāvakragīta
Rasahṛdayatantra
Rasendracintāmaṇi
Mugdhāvabodhinī

Mahābhārata
MBh, 12, 214, 10.2 ṛtavādī sadā ca syājjñānanityaśca yo naraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 63.2 jitadurjayavādīva prītimān mām abhāṣata //
Kātyāyanasmṛti
KātySmṛ, 1, 195.2 anyapakṣāśrayas tena kṛto vādī sa hīyate //
KātySmṛ, 1, 197.2 vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati //
KātySmṛ, 1, 207.2 sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu //
KātySmṛ, 1, 232.3 divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ //
KātySmṛ, 1, 262.1 siddhenārthena saṃyojyo vādī satkārapūrvakam /
KātySmṛ, 1, 283.2 dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet //
KātySmṛ, 1, 617.1 yadā mūlam upanyasya punar vādī krayaṃ vadet /
Nāradasmṛti
NāSmṛ, 1, 1, 6.2 taddhānau hīyate vādī taraṃs tām uttaro bhavet //
NāSmṛ, 1, 2, 23.2 parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan //
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 26.1 atadvādīva kurute na bhaved api bāliśaḥ /
Rasahṛdayatantra
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
Rasendracintāmaṇi
RCint, 3, 97.2 yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //
Mugdhāvabodhinī
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //