Occurrences

Kātyāyanaśrautasūtra
Rāmāyaṇa
Amarakośa
Kāmasūtra
Garuḍapurāṇa
Śyainikaśāstra
Haribhaktivilāsa

Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 22.0 hotar vadasva yat te vādyam ity āha //
Rāmāyaṇa
Rām, Su, 18, 10.2 gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili //
Amarakośa
AKośa, 1, 214.2 tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 94.2 vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ //
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
Śyainikaśāstra
Śyainikaśāstra, 2, 27.1 caturvidhaṃ vādyamuktaṃ tattatādiprabhedataḥ /
Haribhaktivilāsa
HBhVil, 1, 14.1 snapanaṃ śaṅkhaghaṇṭādivādyaṃ nāmasahasrakam /