Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 81, 1.3 rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ //
MBh, 1, 81, 12.2 agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ //
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 1, 110, 34.1 vānaprasthajanasyāpi darśanaṃ kulavāsinām /
MBh, 1, 203, 5.1 vaikhānasā vālakhilyā vānaprasthā marīcipāḥ /
MBh, 12, 9, 9.1 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ /
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 61, 2.1 vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam /
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 66, 12.1 vānaprastheṣu vipreṣu traividyeṣu ca bhārata /
MBh, 12, 160, 25.2 vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane //
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 234, 8.1 vidhūme sannamusale vānaprasthapratiśraye /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 236, 2.2 saṃyogavratakhinnānāṃ vānaprasthāśramaukasām //
MBh, 12, 236, 5.1 tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset /
MBh, 12, 236, 8.1 vānaprasthāśrame 'pyetāścatasro vṛttayaḥ smṛtāḥ /
MBh, 12, 236, 15.2 vānaprastho gṛhasthaśca tato 'nyaḥ sampravartate //
MBh, 12, 236, 22.2 caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet /
MBh, 12, 236, 26.1 keśalomanakhān vāpya vānaprastho munistataḥ /
MBh, 12, 237, 1.2 vartamānastathaivātra vānaprasthāśrame yathā /
MBh, 12, 253, 14.2 vānaprasthavidhānajño jājalir jvalitaḥ śriyā //
MBh, 12, 260, 13.1 gacchatyeva parityāgī vānaprasthaśca gacchati /
MBh, 12, 269, 18.1 vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhicit /
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 342, 10.2 vānaprasthāśramaṃ kecid gārhasthyaṃ kecid āśritāḥ //
MBh, 13, 27, 68.1 vānaprasthair gṛhasthaiśca yatibhir brahmacāribhiḥ /
MBh, 13, 130, 3.2 vānaprastheṣu deveśa svaśarīropajīviṣu //
MBh, 13, 130, 4.2 vānaprastheṣu yo dharmastaṃ me śṛṇu samāhitā /
MBh, 13, 130, 5.2 vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam //
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 35, 32.2 vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate //
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /