Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 12.1 brahmacārī gṛhastho vānaprasthaḥ parivrājaka iti //
BaudhDhS, 2, 11, 14.1 vānaprastho vaikhānasaśāstrasamudācāraḥ //
BaudhDhS, 2, 17, 6.1 vānaprasthasya vā karmavirāme //
BaudhDhS, 3, 3, 1.1 atha vānaprasthadvaividhyam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 1.1 vaiśampāyanāya paliṅgave tittirāyokhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya sūtrakārebhyaḥ satyāṣāḍhāya pravacanakartṛbhya ācāryebhya ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhya iti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 19.2 triguṇaṃ vānaprasthānāṃ yatīnāṃ taccaturguṇam iti //
VasDhS, 6, 20.1 aṣṭau grāsā muner bhaktaṃ vānaprasthasya ṣoḍaśa /
VasDhS, 7, 2.0 brahmacārigṛhasthavānaprasthaparivrājakāḥ //
VasDhS, 9, 1.0 vānaprastho jaṭilaś cīrājinavāsī //
VasDhS, 21, 33.1 vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣe vardhayet //
VasDhS, 21, 34.1 bhikṣukair vānaprasthavat somavṛddhivardhanaṃ svaśāstrasaṃskāraś ca svaśāstrasaṃskāraś ceti //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 18.0 atha vānaprasthaḥ //
ĀpDhS, 2, 22, 6.0 atha vānaprasthasyaivānupūrvyam eka upadiśanti //
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 12, 32.1 vilavaṇam uttamaṃ daṇḍaṃ dadyād anisṛṣṭopajīvī cānyatra vānaprasthebhyaḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 10.1 vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ /
Mahābhārata
MBh, 1, 81, 1.3 rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ //
MBh, 1, 81, 12.2 agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ //
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 1, 110, 34.1 vānaprasthajanasyāpi darśanaṃ kulavāsinām /
MBh, 1, 203, 5.1 vaikhānasā vālakhilyā vānaprasthā marīcipāḥ /
MBh, 12, 9, 9.1 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ /
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 61, 2.1 vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam /
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 66, 12.1 vānaprastheṣu vipreṣu traividyeṣu ca bhārata /
MBh, 12, 160, 25.2 vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane //
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 234, 8.1 vidhūme sannamusale vānaprasthapratiśraye /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 236, 2.2 saṃyogavratakhinnānāṃ vānaprasthāśramaukasām //
MBh, 12, 236, 5.1 tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset /
MBh, 12, 236, 8.1 vānaprasthāśrame 'pyetāścatasro vṛttayaḥ smṛtāḥ /
MBh, 12, 236, 15.2 vānaprastho gṛhasthaśca tato 'nyaḥ sampravartate //
MBh, 12, 236, 22.2 caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet /
MBh, 12, 236, 26.1 keśalomanakhān vāpya vānaprastho munistataḥ /
MBh, 12, 237, 1.2 vartamānastathaivātra vānaprasthāśrame yathā /
MBh, 12, 253, 14.2 vānaprasthavidhānajño jājalir jvalitaḥ śriyā //
MBh, 12, 260, 13.1 gacchatyeva parityāgī vānaprasthaśca gacchati /
MBh, 12, 269, 18.1 vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhicit /
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 342, 10.2 vānaprasthāśramaṃ kecid gārhasthyaṃ kecid āśritāḥ //
MBh, 13, 27, 68.1 vānaprasthair gṛhasthaiśca yatibhir brahmacāribhiḥ /
MBh, 13, 130, 3.2 vānaprastheṣu deveśa svaśarīropajīviṣu //
MBh, 13, 130, 4.2 vānaprastheṣu yo dharmastaṃ me śṛṇu samāhitā /
MBh, 13, 130, 5.2 vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam //
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 35, 32.2 vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate //
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /
Manusmṛti
ManuS, 6, 87.1 brahmacārī gṛhasthaś ca vānaprastho yatis tathā /
Rāmāyaṇa
Rām, Ay, 58, 20.1 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ /
Rām, Ār, 5, 14.1 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān /
Rām, Su, 11, 40.2 vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām //
Amarakośa
AKośa, 2, 77.1 vānaprasthamadhuṣṭhīlau jalaje 'tra madhūlakaḥ /
AKośa, 2, 407.1 brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye /
Daśakumāracarita
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
Kūrmapurāṇa
KūPur, 1, 2, 79.2 sāṃnyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ //
KūPur, 1, 3, 2.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
KūPur, 1, 3, 8.1 vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
KūPur, 1, 38, 35.3 vānaprasthāśramaṃ gatvā tapastepe yathāvidhi //
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
Liṅgapurāṇa
LiPur, 1, 10, 11.1 gṛhastho brahmacārī ca vānaprastho yatis tathā /
LiPur, 1, 77, 96.2 vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca //
LiPur, 2, 18, 54.2 vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi //
Matsyapurāṇa
MPur, 35, 1.3 rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ //
MPur, 35, 13.2 agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ //
MPur, 40, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
PABh zu PāśupSūtra, 4, 18, 8.0 gṛhasthabrahmacārivānaprasthabhikṣupāṣāṇḍināṃ panthānaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.12 tadāśramiṇaś catvāro brahmacārī gṛhasthovānaprastho bhikṣur iti //
VaikhDhS, 1, 7.1 vānaprasthāḥ sapatnīkāpatnīkāś ceti /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 5.0 śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam //
Viṣṇupurāṇa
ViPur, 2, 1, 29.1 vānaprasthavidhānena tatrāpi kṛtaniścayaḥ /
ViPur, 3, 9, 23.1 yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ /
ViPur, 3, 18, 37.1 brahmacārī gṛhasthaśca vānaprasthastathāśramāḥ /
ViPur, 3, 18, 38.1 yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
Viṣṇusmṛti
ViSmṛ, 5, 132.1 brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca //
ViSmṛ, 17, 15.1 vānaprasthadhanam ācāryo gṛhṇīyāt //
ViSmṛ, 95, 1.1 vānaprasthas tapasā śarīraṃ śoṣayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 137.1 vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ /
YāSmṛ, 3, 45.2 vānaprastho brahmacārī sāgniḥ sopāsano vrajet //
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 26.2 madhupuṣpo lodhrapuṣpo vānaprastho madhudrumaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 25.1 vānaprasthāśramapadeṣv abhīkṣṇaṃ bhaikṣyam ācaret /
Bhāratamañjarī
BhāMañj, 1, 351.2 pradāya pūrave tuṣṭo vānaprastho 'bhavanmuniḥ //
BhāMañj, 13, 936.1 ātmānamātmanā paśyanvānaprasthastato yatiḥ /
Garuḍapurāṇa
GarPur, 1, 15, 121.2 brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ //
GarPur, 1, 49, 13.2 saṃnyāsī sa hi vijñeyo vānaprasthāśrame sthitaḥ //
GarPur, 1, 102, 1.2 vānaprasthāśramaṃ vakṣye tacchṛṇvantu maharṣayaḥ /
GarPur, 1, 102, 2.1 vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
GarPur, 1, 122, 1.3 vānaprastho yatirnārī kuryānmāsopavāsakam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 149.1 brahmacārī gṛhastho vā vānaprastho yatis tathā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.2 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.2 catvāra āśramāḥ brahmacārigṛhasthavānaprasthaparivrājakāḥ /
Rājanighaṇṭu
RājNigh, Āmr, 91.2 guḍapuṣpo lodhrapuṣpo vānaprasthaś ca mādhavaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 3.0 teṣāmiti ṛṣivyatiriktānāṃ vānaprasthādīnām //
Haribhaktivilāsa
HBhVil, 1, 147.4 gṛhasthaśatam ekam ekena vānaprasthena tat samaṃ /
HBhVil, 1, 147.5 vānaprasthaśatam ekam ekena yatinā tat samaṃ /
HBhVil, 3, 237.2 prātar madhyāhnayoḥ snānaṃ vānaprasthagṛhasthayoḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 4.1 brahmacārī gṛhasthaśca vānaprastho vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 9.1 brahmacārī gṛhasthaśca vānaprastho yatis tathā /
SkPur (Rkh), Revākhaṇḍa, 136, 2.2 satyadharmasamāyukto vānaprasthāśrame rataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 6.2 vānaprasthaiśca yatibhiryatāhārair yatātmabhiḥ //
Sātvatatantra
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā /