Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 56.2 śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 83, 9.2 vānaraiśca narairṛkṣairvarāhaiśca nirāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 12.2 āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 83, 14.2 tiṣṭha tiṣṭhetyasau prokto nandinā vānarottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 29.1 anyaṃ ca te prayacchāmi varaṃ vānarapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 84, 4.1 tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 12.2 somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara //
SkPur (Rkh), Revākhaṇḍa, 155, 55.2 siṃhavyāghragajākīrṇam ṛkṣavānarasevitam //
SkPur (Rkh), Revākhaṇḍa, 159, 15.1 aparīkṣitabhojī syādvānaro vijane vane /
SkPur (Rkh), Revākhaṇḍa, 159, 18.1 mṛto vānaratāṃ yāti tanmukto 'tha galāḍavān /
SkPur (Rkh), Revākhaṇḍa, 231, 15.2 vaidyanāthāśca catvāraścatvāro vānareśvarāḥ //