Occurrences

Baudhāyanadharmasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gheraṇḍasaṃhitā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Arthaśāstra
ArthaŚ, 2, 3, 19.1 āditalasya pañcabhāgāḥ śālā vāpī sīmāgṛhaṃ ca //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
Mahābhārata
MBh, 1, 69, 21.1 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ /
MBh, 1, 69, 21.1 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ /
MBh, 1, 102, 9.1 nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu /
MBh, 1, 102, 11.2 kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā /
MBh, 1, 199, 44.3 vāpībhir vividhābhiśca pūrṇābhiḥ paramāmbhasā //
MBh, 1, 212, 1.221 vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ /
MBh, 1, 213, 12.35 puṇyeṣvānartarāṣṭreṣu vāpīpadmasarāṃsi ca /
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 2, 46, 29.1 punaśca tādṛśīm eva vāpīṃ jalajaśālinīm /
MBh, 3, 61, 6.3 nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān //
MBh, 3, 83, 28.1 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām /
MBh, 3, 185, 15.2 taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā //
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 185, 17.3 viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate //
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 3, 190, 27.2 sādhvavatara vāpīsalilam iti //
MBh, 3, 190, 28.1 sā tadvacaḥ śrutvāvatīrya vāpīṃ nyamajjat /
MBh, 3, 190, 30.1 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa /
MBh, 6, 10, 19.2 kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api //
MBh, 8, 24, 24.1 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure /
MBh, 8, 24, 25.2 sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho //
MBh, 12, 271, 30.2 prajāvisargasya ca pārimāṇyaṃ vāpīsahasrāṇi bahūni daitya //
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 64, 3.2 tasmād vāpīśca kūpāṃśca taḍāgāni ca khānayet //
MBh, 13, 70, 25.1 nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ /
MBh, 13, 72, 7.1 vāpyaḥ sarāṃsi sarito vividhāni vanāni ca /
MBh, 14, 57, 35.1 vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ /
Manusmṛti
ManuS, 8, 248.1 taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca /
ManuS, 11, 164.2 kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam //
Rāmāyaṇa
Rām, Ay, 85, 65.1 vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ /
Rām, Ki, 29, 11.1 sarāṃsi sarito vāpīḥ kānanāni vanāni ca /
Rām, Su, 2, 12.1 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ /
Rām, Su, 12, 22.1 vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā /
Rām, Su, 13, 4.1 kāñcanotpalapadmābhir vāpībhir upaśobhitām /
Amarakośa
AKośa, 1, 287.1 veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā /
Bodhicaryāvatāra
BoCA, 9, 65.1 sattvaṃ rajastamo vāpi na putro na pitā yataḥ /
Divyāvadāna
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 19, 377.1 rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 44.2 hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam //
Kāmasūtra
KāSū, 4, 1, 8.1 madhye kūpaṃ vāpīṃ dīrghikāṃ vā khānayet //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.9 arthagrahaṇaṃ kim vāpyaśvaḥ /
Kūrmapurāṇa
KūPur, 2, 33, 1.3 vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu //
Liṅgapurāṇa
LiPur, 1, 59, 23.2 sthāvarā jaṅgamāścaiva vāpīkulyādikā apaḥ //
LiPur, 1, 71, 29.1 vāpīkūpataḍāgaiś ca dīrghikābhistu sarvataḥ /
LiPur, 1, 77, 53.1 vāpīkūpataḍāgāś ca śivatīrthā iti smṛtāḥ /
LiPur, 1, 77, 73.2 śālipiṣṭādibhir vāpi padmamālikhya nirdhanaḥ //
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 2, 6, 85.3 aṃbāṃ haimavatīṃ vāpi janitrīṃ jagatāmapi //
Matsyapurāṇa
MPur, 58, 1.3 taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca //
MPur, 58, 51.1 kūpavāpīṣu sarvāsu tathā puṣkarīṣu ca /
MPur, 119, 43.1 devavāpījalaiḥ kurvansatataṃ prāṇadhāraṇam /
MPur, 130, 4.2 savaṭāni taḍāgāni hyatra vāpyaḥ sarāṃsi ca //
MPur, 130, 15.2 sodyānavāpīkūpāni sapadmasaravanti ca //
MPur, 136, 10.1 vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ /
MPur, 136, 11.2 māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ //
MPur, 136, 16.1 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ /
MPur, 136, 17.1 sa vāpyāṃ majjito daityo devaśatrur mahābalaḥ /
MPur, 136, 23.1 mahāmṛtamayī vāpī hyeṣā māyābhirīśvara /
MPur, 136, 25.1 dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām /
MPur, 136, 26.2 mayena nirmitā vāpī hatānsaṃjīvayiṣyati //
MPur, 136, 44.2 utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ //
MPur, 136, 45.2 uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ //
MPur, 136, 46.1 athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn /
MPur, 136, 47.2 hatānapi hi vo vāpī punarujjīvayiṣyati //
MPur, 136, 50.1 asminkila pure vāpī pūrṇāmṛtarasāmbhasā /
MPur, 136, 65.1 vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ /
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 137, 11.1 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 137, 12.2 vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā //
MPur, 137, 13.1 vāpīpālavacaḥ śrutvā mayo'sau dānavaprabhuḥ /
MPur, 137, 14.1 mayā māyābalakṛtā vāpī pītā tviyaṃ yadi /
MPur, 137, 15.2 pītā vā yadi vā vāpī pītā vai pītavāsasā //
MPur, 137, 16.1 ko'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm /
MPur, 139, 40.2 śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ //
MPur, 154, 512.1 daśakūpasamā vāpī daśavāpīsamo hradaḥ /
MPur, 154, 512.1 daśakūpasamā vāpī daśavāpīsamo hradaḥ /
Meghadūta
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 193.1 varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 174.1 nadyaśca vāpyaḥ kūpāśca taṭākāni sarāṃsi ca /
PABh zu PāśupSūtra, 5, 24, 10.3 dhīyate līyate vāpi tasmād dhyānamiti smṛtam //
Suśrutasaṃhitā
Su, Sū., 6, 33.2 vāpyaḥ protphullakumudanīlotpalavirājitāḥ //
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Utt., 42, 107.2 pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram //
Su, Utt., 47, 59.1 vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ /
Su, Utt., 64, 41.2 sarāṃsi sarito vāpīrvanāni rucirāṇi ca //
Viṣṇusmṛti
ViSmṛ, 52, 6.1 manuṣyastrīkūpakṣetravāpīnām apahāre cāndrāyaṇam //
ViSmṛ, 85, 42.1 mataṅgavāpyām //
Śatakatraya
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.1 vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 231.2 vāpyāhvaṃ pauṣkaraṃ śūlaharaṃ bījāhvayaṃ matam //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 3, 33, 19.2 vāpyām utpalagandhinyāṃ kardamenopalālitam //
BhāgPur, 4, 6, 31.1 vaidūryakṛtasopānā vāpya utpalamālinīḥ /
BhāgPur, 4, 9, 64.1 vāpyo vaidūryasopānāḥ padmotpalakumudvatīḥ /
Garuḍapurāṇa
GarPur, 1, 59, 18.2 eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca //
GarPur, 1, 65, 51.2 vāpīdevakulyābhās trikoṇābhāś ca dhārmike //
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
GarPur, 1, 83, 35.1 dharmāraṇye mataṅgasya vāpyāṃ śrāddhāddivaṃ vrajet /
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 84, 17.1 dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet /
Kathāsaritsāgara
KSS, 1, 6, 109.2 vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ //
KSS, 2, 1, 46.2 dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam //
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 52.1 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
KSS, 5, 3, 84.2 upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ //
KSS, 5, 3, 86.2 aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣipe //
KSS, 5, 3, 88.1 dadarśa janmabhūmau ca sadyo vāpījale sthitam /
KSS, 5, 3, 91.1 ityādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
KSS, 6, 2, 53.1 tanmadhye ca cakāraikāṃ vāpīm utphullapaṅkajām /
Mātṛkābhedatantra
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
Rasaratnākara
RRĀ, Ras.kh., 8, 88.1 tathā navaśataṃ vāpyo vidyante kadalīvane /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 14.1 ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ /
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
Skandapurāṇa
SkPur, 13, 112.1 vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ /
SkPur, 13, 123.1 vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 9.2 karoti kārayedvāpi mama hatyāṃ karoti saḥ //
Ānandakanda
ĀK, 1, 12, 103.1 vāpyo navaśataṃ santi vivaraṃ caiva tatsamam /
ĀK, 1, 15, 530.1 tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān /
Āryāsaptaśatī
Āsapt, 2, 116.2 navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
Āsapt, 2, 510.1 vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ /
Śukasaptati
Śusa, 11, 4.5 tataḥ sā jalavyājāt ghaṭamādāya vāpīṃ yayau /
Gheraṇḍasaṃhitā
GherS, 5, 6.1 vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca /
Kokilasaṃdeśa
KokSam, 2, 6.2 vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni //
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 25.1 caṇḍālakhātavāpīṣu pītvā salilam agrajaḥ /
ParDhSmṛti, 7, 3.2 vāpīkūpataḍāgeṣu dūṣiteṣu kathaṃcana //
ParDhSmṛti, 9, 36.1 prerayan kūpavāpīṣu vṛkṣacchedeṣu pātayan /
ParDhSmṛti, 12, 52.1 vāpīkūpataḍāgādyair vājapeyaśatair mukhaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 20.2 vāpīkūpasamākīrṇaṃ prāsādāṭṭālakāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 28, 46.1 dahyante vividhās tatra vāpyaḥ kūpāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 209, 87.1 vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ /