Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnākara
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 102, 11.2 kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā /
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 72, 7.1 vāpyaḥ sarāṃsi sarito vividhāni vanāni ca /
Manusmṛti
ManuS, 8, 248.1 taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca /
Rāmāyaṇa
Rām, Ay, 85, 65.1 vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ /
Kumārasaṃbhava
KumSaṃ, 2, 44.2 hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam //
Matsyapurāṇa
MPur, 130, 4.2 savaṭāni taḍāgāni hyatra vāpyaḥ sarāṃsi ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 174.1 nadyaśca vāpyaḥ kūpāśca taṭākāni sarāṃsi ca /
Suśrutasaṃhitā
Su, Sū., 6, 33.2 vāpyaḥ protphullakumudanīlotpalavirājitāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 64.1 vāpyo vaidūryasopānāḥ padmotpalakumudvatīḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 88.1 tathā navaśataṃ vāpyo vidyante kadalīvane /
Skandapurāṇa
SkPur, 13, 112.1 vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ /
SkPur, 13, 123.1 vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ /
Ānandakanda
ĀK, 1, 12, 103.1 vāpyo navaśataṃ santi vivaraṃ caiva tatsamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 46.1 dahyante vividhās tatra vāpyaḥ kūpāśca bhārata /