Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Meghadūta
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Kokilasaṃdeśa

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 5, 3, 2, 21.1 uttamād ābhiplavikāt tṛtīyasavanam anyad vaiśvadevān nividdhānād asya vāmasya palitasya hotur iti salilasya dairghatamasa ekacatvāriṃśatam ānobhadrīyaṃ ca tasya sthāna aikāhikau vaiśvadevasya pratipadanucarau //
Aitareyabrāhmaṇa
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 71, 3.2 endro vāmena viśpatir ā rūpeṇa bṛhaspatiḥ //
AVP, 1, 77, 1.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVP, 4, 34, 4.2 arvāg vāmasya pravatā ni yacchathas tau no muñcatam aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 22, 4.1 asmai dyāvāpṛthivī bhūri vāmaṃ duhāthāṃ gharmadughe iva dhenū /
AVŚ, 4, 25, 6.2 arvāg vāmasya pravato ni yacchataṃ tau no muñcatam aṃhasaḥ //
AVŚ, 7, 84, 2.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVŚ, 9, 9, 1.1 asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ /
AVŚ, 9, 9, 5.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ /
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
AVŚ, 14, 2, 9.1 idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ /
Chāndogyopaniṣad
ChU, 4, 15, 2.1 etaṃ saṃyadvāma ity ācakṣate /
ChU, 4, 15, 2.2 etaṃ hi sarvāṇi vāmāny abhisaṃyanti /
ChU, 4, 15, 2.3 sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda //
ChU, 4, 15, 3.2 eṣa hi sarvāṇi vāmāni nayati /
ChU, 4, 15, 3.3 sarvāṇi vāmāni nayati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 2.0 paśavo vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 138, 6.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 2.0 prāṇā vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 142, 8.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 144, 4.0 te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 174, 1.0 tāṃ pratisamīkṣeta vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
JB, 1, 174, 1.0 tāṃ pratisamīkṣeta vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
JB, 1, 174, 2.0 prajā vai vāmam //
Jaiminīyaśrautasūtra
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Kauśikasūtra
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 13.0 bhakṣayitveḍām upāṃśvantaryāmapātrayor anyatareṇa sāvitragrahaṇaṃ vāmam adyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 9.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.2 athaibhyo vāmaṃ vasv apākrāmat /
TB, 1, 1, 2, 3.4 tato vai tān vāmaṃ vasūpāvartata /
TB, 1, 1, 2, 3.7 punar evainaṃ vāmaṃ vasūpāvartate /
TB, 1, 1, 6, 1.3 agnau vāmaṃ vasu saṃnyadadhata /
Taittirīyasaṃhitā
TS, 1, 5, 1, 2.1 te devā vijayam upayanto 'gnau vāmaṃ vasu saṃnyadadhata //
TS, 1, 5, 2, 23.1 yathā vāmaṃ vasu vividāno gūhati tādṛg eva tat //
TS, 1, 5, 2, 25.1 yathā vāmaṃ vasu vividānaḥ prakāśaṃ jigamiṣati tādṛg eva tat //
TS, 2, 2, 12, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
TS, 2, 2, 12, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
TS, 2, 2, 12, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 5, 5, 3, 26.0 te vāmaṃ vasu saṃnyadadhata //
TS, 5, 5, 3, 29.0 yad vāmabhṛtam upadadhāti vāmam eva tayā vasu yajamāno bhrātṛvyasya vṛṅkte //
TS, 5, 5, 3, 32.0 jyotir vāmam //
TS, 5, 5, 3, 33.0 jyotiṣaivāsya jyotir vāmaṃ vṛṅkte //
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaitānasūtra
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 5.2 śrad asmai naro vacase dadhātana yad āśīrdā dampatī vāmam aśnutaḥ /
VSM, 8, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
VSM, 8, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
VSM, 8, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 12, 108.2 tve iṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
VSM, 13, 8.1 ye vāmī rocane divo ye vā sūryasya raśmiṣu /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.6 viśvā vāmāni dhīmahi /
ĀpŚS, 6, 23, 1.9 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam /
ĀpŚS, 6, 23, 1.9 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam /
ĀpŚS, 6, 23, 1.9 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam /
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 16, 33, 1.10 vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 9.0 vāmadevasya śaṃsed vāmaṃ hyetad devānām //
ŚāṅkhĀ, 2, 18, 5.0 viśvā vāmā nidhīmahīti mahadvat //
ŚāṅkhĀ, 2, 18, 15.0 asya vāmasya palitasya hotur iti salilaṃ vaiśvadevam //
Ṛgveda
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 40, 6.2 imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat //
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 141, 12.2 sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha //
ṚV, 1, 164, 1.1 asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ /
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 2, 38, 10.2 āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma //
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 4, 30, 24.1 vāmaṃ vāmaṃ ta ādure devo dadātv aryamā /
ṚV, 4, 30, 24.1 vāmaṃ vāmaṃ ta ādure devo dadātv aryamā /
ṚV, 4, 30, 24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī //
ṚV, 4, 30, 24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī //
ṚV, 4, 30, 24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī //
ṚV, 5, 82, 6.2 viśvā vāmāni dhīmahi //
ṚV, 6, 1, 9.2 ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ //
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 6, 48, 20.1 vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā /
ṚV, 6, 48, 20.1 vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā /
ṚV, 6, 53, 2.2 vāmaṃ gṛhapatiṃ naya //
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 6, 71, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
ṚV, 6, 71, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
ṚV, 6, 71, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 7, 18, 1.1 tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan /
ṚV, 7, 27, 4.2 anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ //
ṚV, 7, 71, 2.1 upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā /
ṚV, 7, 78, 1.2 uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi //
ṚV, 8, 1, 31.2 uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ //
ṚV, 8, 9, 7.1 ā nūnam aśvinor ṛṣi stomaṃ ciketa vāmayā /
ṚV, 8, 22, 18.2 asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi //
ṚV, 8, 27, 11.1 idā hi va upastutim idā vāmasya bhaktaye /
ṚV, 8, 83, 4.1 vāmaṃ no astv aryaman vāmaṃ varuṇa śaṃsyam /
ṚV, 8, 83, 4.1 vāmaṃ no astv aryaman vāmaṃ varuṇa śaṃsyam /
ṚV, 8, 83, 4.2 vāmaṃ hy āvṛṇīmahe //
ṚV, 8, 83, 5.1 vāmasya hi pracetasa īśānāso riśādasaḥ /
ṚV, 8, 103, 5.2 tve devatrā sadā purūvaso viśvā vāmāni dhīmahi //
ṚV, 10, 7, 4.2 ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu //
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
ṚV, 10, 42, 8.2 nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam //
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 69, 1.1 bhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ /
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 122, 1.1 vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam /
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //
ṚV, 10, 180, 3.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
Arthaśāstra
ArthaŚ, 10, 1, 4.1 purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 70.0 saṃhitaśaphalakṣaṇavāmādeś ca //
Buddhacarita
BCar, 2, 26.2 yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva //
Mahābhārata
MBh, 1, 68, 1.20 garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam //
MBh, 11, 17, 26.2 duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati //
MBh, 13, 2, 44.1 pramāṇaṃ yadi vāmoru vacaste mama śobhane /
Amarakośa
AKośa, 2, 267.1 viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 18.2 ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām //
Meghadūta
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Śatakatraya
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 8.3 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi //
Bhāratamañjarī
BhāMañj, 1, 241.1 sā menakākhyā samprāpya tadvanaṃ vāmalocanā /
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
Hitopadeśa
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Kathāsaritsāgara
KSS, 5, 3, 76.2 prāyo vāritavāmā hi pravṛttir manaso nṛṇām //
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
Āryāsaptaśatī
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 203.2 mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāmanayanānām //
Āsapt, 2, 339.2 priyasaṅgāya sphuritāṃ viyoginī vāmabāhulatām //
Kokilasaṃdeśa
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 1, 63.2 deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ //