Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasārṇava
Ānandakanda
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
Aitareyabrāhmaṇa
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
Aitareyopaniṣad
AU, 2, 5, 1.4 garbha evaitacchayāno vāmadeva evam uvāca //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 15.2 viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ //
AVŚ, 18, 3, 16.1 viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
Gopathabrāhmaṇa
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 3, 23, 25.0 tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Kāṭhakasaṃhitā
KS, 10, 5, 37.0 vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti //
KS, 10, 5, 38.0 vāmadevaś ca vai kusidāyī cātmanor ājim ayātām //
KS, 10, 5, 42.0 sa vāmadeva ukhyam agnim abibhaḥ //
KS, 20, 5, 40.0 athaitad vāmadevasya rākṣoghnaṃ yajñamukhe //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 12.0 vāmadevasya pañcadaśa sāmidhenīś ca syur yājyānuvākyāś ca //
MS, 2, 1, 11, 13.0 vāmadevaś ca vai kusitāyī cājīm ayātām ātmanoḥ //
MS, 2, 1, 11, 14.0 sā kusitāyī vāmadevarathasya kūbaram achinat //
Pañcaviṃśabrāhmaṇa
PB, 13, 9, 27.0 etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 2.0 atharṣayaḥ śatarcino mādhyamā gṛtsamado viśvāmitro vāmadevo 'trir bhāradvājo vasiṣṭhaḥ pragāthāḥ pāvamānyaḥ kṣudrasūktā mahāsūktā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 2, 16, 9.0 vāmadevasya śaṃsed vāmaṃ hyetad devānām //
Ṛgveda
ṚV, 4, 16, 18.1 bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 9.0 vāmadevāḍ ḍyaḍḍyau //
Buddhacarita
BCar, 9, 9.2 yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 9.1 agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 2, 7, 11.3 jābālir vāmadevaśca śaktir gārgyasuvāmanau //
MBh, 2, 7, 15.1 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 2, 24, 10.1 modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 48.2 vāmadevasyāśvau vāmyau manojavāviti //
MBh, 3, 190, 49.2 vāmadevāśramaṃ yāhīti //
MBh, 3, 190, 50.1 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt /
MBh, 3, 190, 52.4 naitau pratideyau vāmadevāyeti //
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 190, 60.1 vāmadeva uvāca /
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 190, 62.1 vāmadeva uvāca /
MBh, 3, 190, 64.1 vāmadeva uvāca /
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 66.1 vāmadeva uvāca /
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 190, 70.1 rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ /
MBh, 3, 190, 71.2 etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt //
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 190, 73.1 vāmadeva uvāca /
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 190, 76.1 vāmadeva uvāca /
MBh, 3, 190, 77.3 na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ //
MBh, 3, 190, 78.1 vāmadeva uvāca /
MBh, 3, 190, 79.3 yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam /
MBh, 3, 190, 80.1 vāmadeva uvāca /
MBh, 3, 261, 36.1 vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ /
MBh, 3, 275, 65.2 vasiṣṭho vāmadevaśca sahitāvabhyaṣiñcatām //
MBh, 5, 81, 27.1 vasiṣṭho vāmadevaśca bhūridyumno gayaḥ krathaḥ /
MBh, 12, 93, 2.3 gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā //
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 93, 5.1 tam abravīd vāmadevastapasvī japatāṃ varaḥ /
MBh, 12, 94, 1.1 vāmadeva uvāca /
MBh, 12, 95, 1.1 vāmadeva uvāca /
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 13, 17, 68.2 vāmadevaśca vāmaśca prāgdakṣiṇyaśca vāmanaḥ //
MBh, 14, 24, 20.1 śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam /
Manusmṛti
ManuS, 10, 106.2 prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān //
Pāśupatasūtra
PāśupSūtra, 2, 22.1 vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ //
Rāmāyaṇa
Rām, Bā, 7, 3.2 vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare //
Rām, Bā, 11, 6.1 suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam /
Rām, Bā, 67, 14.2 vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt //
Rām, Bā, 68, 4.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Ay, 3, 3.2 vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām //
Rām, Ay, 61, 2.1 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ /
Rām, Ay, 105, 2.1 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ /
Rām, Yu, 116, 55.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Utt, 65, 2.2 vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃśca sahanaigamān //
Rām, Utt, 65, 4.1 mārkaṇḍeyo 'tha maudgalyo vāmadevaśca kāśyapaḥ /
Rām, Utt, 82, 2.1 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam /
Rām, Utt, 87, 2.1 vasiṣṭho vāmadevaśca jābālir atha kāśyapaḥ /
Amarakośa
AKośa, 1, 39.1 vāmadevo mahādevo virūpākṣastrilocanaḥ /
Daśakumāracarita
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
Kūrmapurāṇa
KūPur, 1, 25, 107.1 brahmaṇe vāmadevāya trinetrāya mahīyase /
KūPur, 1, 28, 44.1 namo 'stu vāmadevāya mahādevāya vedhase /
KūPur, 1, 51, 21.1 utathyo vāmadevaśca mahākāyo mahānilaḥ /
KūPur, 2, 1, 17.1 kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ /
KūPur, 2, 6, 27.1 yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
KūPur, 2, 11, 130.2 vāmadevo mahāyogī rudraḥ kila pinākadhṛk //
KūPur, 2, 11, 132.1 yadahaṃ labdhavān rudrād vāmadevādanuttamam /
KūPur, 2, 37, 111.1 aghoraghorarūpāya vāmadevāya vai namaḥ /
KūPur, 2, 37, 117.1 vāmadeva maheśāna devadeva trilocana /
Liṅgapurāṇa
LiPur, 1, 7, 46.2 utathyo vāmadevaś ca mahāyogo mahābalaḥ //
LiPur, 1, 11, 1.3 vāmadevaṃ mahātmānaṃ purāṇapuruṣottamam //
LiPur, 1, 12, 5.1 vāmadevaṃ tato brahmā brahma vai samacintayat /
LiPur, 1, 16, 11.1 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca /
LiPur, 1, 16, 14.2 vāmadevāya vāmāya namastubhyaṃ mahātmane //
LiPur, 1, 18, 4.1 vāmāya vāmadevāya varadāyāmṛtāya te /
LiPur, 1, 23, 10.1 vāmatvāccaiva devasya vāmadevatvamāgataḥ /
LiPur, 1, 23, 11.2 tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale //
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 24, 79.2 utathyo vāmadevaś ca mahāyogo mahābalaḥ //
LiPur, 1, 27, 30.1 vāmadevena mantreṇa sthāpayedāsanopari /
LiPur, 1, 65, 92.2 vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ //
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 81, 15.2 uttare vāmadevena candanaṃ vāpi dāpayet //
LiPur, 1, 82, 6.1 vāmadevaś ca bhagavānpāpamāśu vyapohatu /
LiPur, 1, 85, 41.2 vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ //
LiPur, 1, 98, 33.1 vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ /
LiPur, 2, 14, 9.1 caturthī vāmadevākhyā mūrtiḥ śaṃbhor garīyasī /
LiPur, 2, 14, 14.1 jihvendriyātmakatvena vāmadevo'pi viśrutaḥ /
LiPur, 2, 14, 19.1 pāyvindriyātmakatvena vāmadevo vyavasthitaḥ /
LiPur, 2, 14, 24.2 vāmadevam apāṃ prāhurjanakatvena saṃsthitam //
LiPur, 2, 14, 29.1 toyātmakaṃ mahādevaṃ vāmadevaṃ manoramam /
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 21, 8.1 vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset /
LiPur, 2, 21, 10.2 uttare vāmadevākhyaṃ japākusumasannibham //
LiPur, 2, 21, 34.1 vāmadevena bhasmāṅgī bhasmanoddhūlayet kramāt /
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 27, 27.2 vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset //
LiPur, 2, 27, 28.1 namo 'stu vāmadevāya namo jyeṣṭhāya śūline //
Matsyapurāṇa
MPur, 4, 27.1 tato'sṛjadvāmadevaṃ triśūlavaradhāriṇam /
MPur, 4, 28.1 vāmadevastu bhagavānasṛjanmukhato dvijān /
MPur, 23, 36.1 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ /
MPur, 95, 10.2 sadyojātāya karṇau tu vāmadevāya vai bhujau //
MPur, 145, 92.1 utathyo vāmadevaśca agastyaḥ kauśikastathā /
MPur, 145, 103.2 apasyauṣaḥ sucittiśca vāmadevastathaiva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 9, 4.0 taducyate patitvasattvādyatvājātatvotpādakānugrāhakatirobhāvakatvatapāvāvede vāmadevajyeṣṭharudrakāmitvaṃ ca maṅgalāvāptiḥ pradakṣiṇāvāptiśca //
PABh zu PāśupSūtra, 2, 22.1, 2.0 prayogānyatvāt prayojanānyatvāc cāpunaruktā vāmadevādiśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 22.1, 4.0 vāmadevajyeṣṭharudrāyeti caturthī //
PABh zu PāśupSūtra, 5, 24, 1.0 atra oṃ ityeṣa japyaparyāyo vāmadevādivat //
Saṃvitsiddhi
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Abhidhānacintāmaṇi
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 394.1 vāmadevo mahādevo virūpākṣastrilocanaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 3, 12, 12.2 ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ //
BhāgPur, 11, 1, 12.2 kaśyapo vāmadevo 'trir vasiṣṭho nāradādayaḥ //
Bhāratamañjarī
BhāMañj, 13, 362.1 uvāca kosalādhīśaṃ vāmadevaḥ purā muniḥ /
BhāMañj, 13, 366.1 ityuktaṃ vāmadevena śrutvā sa vasudhādhipaḥ /
Garuḍapurāṇa
GarPur, 1, 7, 6.10 oṃ hrīṃ vāmadevāya namaḥ /
GarPur, 1, 21, 3.2 oṃ hīṃ vāmadevāyaiva kalāstasya trayodaśa //
GarPur, 1, 40, 9.1 oṃ hāṃ vāmadevāya namaḥ /
GarPur, 1, 40, 9.15 vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja //
GarPur, 1, 42, 4.2 granthayo vāmadevena satyena kṣālayecchiva //
GarPur, 1, 67, 21.2 vaicchando vāmadevastu yadā vahati cātmani //
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 6.0 vāmadevaguhyatvam abhidhatte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.2 vāmadevo'tha bhīmaś cāpyugraśca bhavasaṃjñakaḥ /
Rasārṇava
RArṇ, 2, 110.2 sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam //
Ānandakanda
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 157.12 hraiṃ vāmadevāya namaḥ /
ĀK, 1, 12, 201.8 oṃ vaṃ vāmadevāya namaḥ jaṅghayoḥ /
Janmamaraṇavicāra
JanMVic, 1, 186.2 vāmadevaś cakāredaṃ janmamṛtyuvicāraṇam //
JanMVic, 1, 188.1 kṛtis tatrabhavan mahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.1 sadyojātāya devāya vāmadevāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 29.2 aghamarṣaṇaghoraṃ ca vāmadevaṃ ca tryambakam //
SkPur (Rkh), Revākhaṇḍa, 146, 23.2 cyavano gālavaścaiva vāmadevo mahāmuniḥ //