Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 29, 33.2 vāmā vā dakṣiṇā vāpi śakunāḥ karmasiddhaye //
Su, Sū., 29, 36.1 punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ /
Su, Sū., 29, 36.2 dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ /
Su, Sū., 29, 36.3 vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ //
Su, Sū., 46, 487.2 tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet //
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 3, 29.2 dakṣiṇāsvathavā vāmāsvanumṛjya nibandhanīḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 16.1 maṇibandhaṃ sakṛnnāmya vāmāṅguṣṭhasamīritām /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Utt., 13, 4.2 svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam //
Su, Utt., 18, 64.1 vāmenākṣi vinirbhujya hastena susamāhitaḥ /
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate //