Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Ṭikanikayātrā
Garuḍapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
Arthaśāstra
ArthaŚ, 2, 3, 22.1 ardhavāstukam uttamāgāram tribhāgāntaraṃ vā iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānam itarataḥ //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Mahābhārata
MBh, 7, 70, 49.2 drauṇir dakṣiṇato rājan sūtaputraśca vāmataḥ //
MBh, 12, 103, 10.1 iṣṭā mṛgāḥ pṛṣṭhato vāmataśca samprasthitānāṃ ca gamiṣyatāṃ ca /
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 12, 309, 74.2 vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 108.2 pāṭayed udaraṃ muktvā vāmataścaturaṅgulāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 15.2 eṣā naḥ svāminī devī vāmato mudrikālatā //
Daśakumāracarita
DKCar, 2, 5, 4.1 vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam //
Liṅgapurāṇa
LiPur, 1, 17, 78.1 cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ /
LiPur, 1, 48, 21.2 sahasrabhaumaṃ vistīrṇaṃ vimānaṃ vāmataḥ sthitam //
LiPur, 1, 72, 54.1 khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ /
LiPur, 1, 76, 10.2 prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ //
LiPur, 1, 77, 77.2 dakṣiṇe sattvamūrtiṃ ca vāmataś ca rajoguṇam //
LiPur, 2, 22, 34.2 ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ //
Matsyapurāṇa
MPur, 7, 13.2 kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ //
Suśrutasaṃhitā
Su, Sū., 29, 31.1 śastaṃ haṃsarutaṃ nṛṇāṃ kauśikaṃ caiva vāmataḥ /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Sūryasiddhānta
SūrSiddh, 1, 42.2 go'gnayaḥ śanimandasya pātānām atha vāmataḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 19.2 kokilaśūkarikāralāprasthāne vāmataḥ śastāḥ //
Garuḍapurāṇa
GarPur, 1, 158, 21.1 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ /
Tantrāloka
TĀ, 8, 75.1 tatra vai vāmataḥ śvetanīlayo ramyako 'ntare /
Ānandakanda
ĀK, 1, 21, 19.1 śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ /
Haribhaktivilāsa
HBhVil, 2, 212.2 vāmato vinyasel lakṣmīṃ devadevasya buddhimān //
HBhVil, 5, 30.1 dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 58.2 vāmataḥ pratimā devī tadā śūleśvarī sthitā //