Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Madanapālanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Toḍalatantra
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.8 oṃ vāmanaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
Kaṭhopaniṣad
KaṭhUp, 5, 3.2 madhye vāmanam āsīnaṃ viśve devā upāsate //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 10.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 3, 41.0 sa yadā sahasraṃ paśūn gacched athaitaṃ vāmanaṃ vaiṣṇavam ālabheta //
Taittirīyasaṃhitā
TS, 2, 1, 3, 1.2 sa etaṃ viṣṇur vāmanam apaśyat /
TS, 2, 1, 3, 1.5 vaiṣṇavaṃ vāmanam ālabheta spardhamānaḥ /
TS, 2, 1, 5, 2.4 yadā sahasram paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta /
TS, 2, 1, 5, 2.6 tasmād eṣa vāmanaḥ samīṣitaḥ paśubhya eva prajātebhyaḥ pratiṣṭhāṃ dadhāti /
TS, 2, 1, 8, 3.3 vaiṣṇavaṃ vāmanam ālabheta yaṃ yajño nopanamet /
TS, 2, 1, 8, 3.8 vāmano bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Mahābhārata
MBh, 1, 31, 6.2 nāgastathā piñjaraka elāpattro 'tha vāmanaḥ //
MBh, 3, 81, 87.1 tatra viṣṇupade snātvā arcayitvā ca vāmanam /
MBh, 3, 299, 13.1 prāpya vāmanarūpeṇa pracchannaṃ brahmarūpiṇā /
MBh, 4, 1, 2.43 proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā /
MBh, 5, 97, 15.1 airāvato nāgarājo vāmanaḥ kumudo 'ñjanaḥ /
MBh, 5, 99, 10.1 kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ /
MBh, 5, 101, 10.2 vāmanaścailapattraśca kukuraḥ kukuṇastathā //
MBh, 5, 101, 23.2 āryakasya mataḥ pautro dauhitro vāmanasya ca //
MBh, 6, 13, 17.2 krauñcāt paro vāmanako vāmanād andhakārakaḥ //
MBh, 6, 13, 20.2 krauñcasya kuśalo deśo vāmanasya manonugaḥ //
MBh, 6, 13, 33.2 diggajā bharataśreṣṭha vāmanairāvatādayaḥ /
MBh, 6, 60, 51.1 añjano vāmanaścaiva mahāpadmaśca suprabhaḥ /
MBh, 7, 97, 24.2 añjanasya kule jātā vāmanasya ca bhārata /
MBh, 9, 44, 14.1 uccaiḥśravā hayaśreṣṭho nāgarājaśca vāmanaḥ /
MBh, 12, 43, 12.1 sviṣṭakṛd bhiṣagāvartaḥ kapilastvaṃ ca vāmanaḥ /
MBh, 12, 200, 26.2 teṣāṃ viṣṇur vāmano 'bhūd govindaścābhavat prabhuḥ //
MBh, 13, 17, 34.2 mahātmā sarvabhūtaśca virūpo vāmano manuḥ //
MBh, 13, 17, 68.2 vāmadevaśca vāmaśca prāgdakṣiṇyaśca vāmanaḥ //
MBh, 13, 135, 30.1 upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ /
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
Rāmāyaṇa
Rām, Bā, 6, 22.1 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ /
Rām, Bā, 28, 2.1 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ /
Rām, Bā, 28, 7.2 vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam //
Rām, Bā, 28, 12.2 mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate //
Rām, Utt, 31, 33.2 vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ //
Rām, Utt, 87, 3.1 agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ /
Agnipurāṇa
AgniPur, 4, 7.1 stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau /
AgniPur, 4, 8.1 devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt /
AgniPur, 4, 9.1 tatte 'haṃ sampradāsyāmi vāmano balimabravīt /
AgniPur, 4, 10.1 toye tu patite haste vāmano 'bhūdavāmanaḥ /
AgniPur, 4, 20.2 kūrmasya ca varāhasya nṛsiṃhasya ca vāmanaṃ /
Amarakośa
AKośa, 1, 91.2 airāvataḥ puṇḍarīko vāmanaḥ kumudo 'ñjanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 112.1 purā vāmanarūpeṇa baliṃ chalayatā kila /
Daśakumāracarita
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
Harivaṃśa
HV, 3, 66.2 ayomukhaḥ śambaraś ca kapilo vāmanas tathā //
HV, 3, 89.2 śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā //
Kūrmapurāṇa
KūPur, 1, 16, 59.1 tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ /
KūPur, 1, 16, 65.1 kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
KūPur, 1, 16, 69.1 eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
KūPur, 1, 49, 33.2 vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha //
KūPur, 1, 49, 36.1 yasmād viṣṭamidaṃ kṛtsnaṃ vāmanena mahātmanā /
KūPur, 2, 44, 62.2 vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 63, 37.1 śaṅkhalomā ca nahuṣo vāmanaḥ phaṇitas tathā /
LiPur, 1, 65, 59.1 mahātmā sarvabhūtaś ca virūpo vāmano naraḥ /
LiPur, 1, 65, 92.2 vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ //
LiPur, 1, 95, 46.1 namo hrasvāya dīrghāya vāmanāya namonamaḥ /
LiPur, 1, 96, 20.2 vāmanena balirbaddhastvayā vikramatā punaḥ //
LiPur, 2, 6, 22.2 nṛsiṃha vāmanācintya mādhaveti ca ye janāḥ //
LiPur, 2, 48, 31.2 matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ //
Matsyapurāṇa
MPur, 6, 41.1 śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā /
MPur, 47, 42.2 prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ //
MPur, 47, 46.2 vāmanena balir baddhas trailokyākramaṇe purā //
MPur, 47, 72.1 trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ /
MPur, 47, 239.2 tṛtīye vāmanasyārthe dharmeṇa tu purodhasā //
MPur, 54, 17.1 namo namaḥ kāraṇavāmanāya [... au4 Zeichenjh] dantāpramathārcanīyam /
MPur, 81, 10.2 lalāṭaṃ vāmanāyeti haraye ca punarbhruvau //
MPur, 122, 84.2 krauñcasya kuśalo deśo vāmanasya manonugaḥ //
MPur, 133, 10.1 indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ /
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Viṣṇupurāṇa
ViPur, 2, 4, 50.1 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
ViPur, 3, 1, 42.2 vāmanaḥ kaśyapādviṣṇuradityāṃ saṃbabhūva ha //
ViPur, 5, 5, 17.1 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt /
Abhidhānacintāmaṇi
AbhCint, 2, 84.1 airāvataḥ puṇḍarīko vāmanaḥ kumudo 'ñjanaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 42.2 upendra iti vikhyāto vāmanatvācca vāmanaḥ //
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
Bhāratamañjarī
BhāMañj, 13, 877.2 aviluptamanāḥ prāha balir vāmanavañcitaḥ //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 4.1 oṃ vāsudevo mahāviṣṇurvāmano vāsavo vasuḥ /
GarPur, 1, 56, 13.2 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ //
GarPur, 1, 86, 11.1 kūrmo varāho nṛharirvāmano rāma ūrjitaḥ /
GarPur, 1, 115, 79.1 jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
GarPur, 1, 131, 10.2 anantaṃ vāmanaṃ śauriṃ vaikuṇṭhaṃ puruṣottamam //
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
Gītagovinda
GītGov, 1, 10.1 chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana /
GītGov, 1, 10.2 keśava dhṛtavāmanarūpa jaya jagadīśa hare //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 144.2 chardano vāmanaścaiva sa ca gālaḥ prakīrtitaḥ //
Skandapurāṇa
SkPur, 25, 49.2 namo vāmanarūpebhyo vāmarūpebhya eva ca //
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 8.0 vāmanatvaṃ kharvatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 25.0 so'pi vāmano bhūtvā prāṃśurabhūt //
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 10.1 bhuvaneśvarī vāmanaḥ syānmātaṃgī rāmamūrtikā /
Āryāsaptaśatī
Āsapt, 2, 60.2 vāmana iti trivikramam abhidadhati daśāvatāravidaḥ //
Haribhaktivilāsa
HBhVil, 3, 203.1 unmārjane'py adharayor vāmanaśrīdharāv ubhau //
HBhVil, 4, 171.2 trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake //
HBhVil, 5, 100.1 trivikramo vāmano 'tha śrīdharaś ca tataḥ param /
HBhVil, 5, 270.2 saptatālapramāṇena vāmanaṃ kārayet sadā //
HBhVil, 5, 284.1 śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā /
HBhVil, 5, 339.1 vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ /
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 18.2 namo vāmanarūpāya yajñarūpāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 10.2 vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret //
SkPur (Rkh), Revākhaṇḍa, 151, 4.1 matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 6.1 vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 151, 12.1 jaṭī vāmanarūpeṇa stūyamāno dvijottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 3.2 kuliko vāmanaścaiva teṣāṃ ye putrapautriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 38.1 vareṇya yajñapuruṣa prajāpālana vāmana /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 71.1 vāmano 'ditibhītighno dvijātigaṇamaṇḍanaḥ /