Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 5, 16.1 tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ /
SkPur, 5, 16.2 tāmapṛcchanta kā nv eṣā vāyuṃ devaṃ mahādhiyam //
SkPur, 5, 21.1 vāyuruvāca /
SkPur, 5, 61.1 vāyuruvāca /
SkPur, 5, 66.1 vāyuruvāca /
SkPur, 6, 13.1 vāyuruvāca /
SkPur, 7, 1.1 vāyuruvāca /
SkPur, 7, 31.1 vāyuruvāca /
SkPur, 8, 1.1 vāyuruvāca /
SkPur, 10, 1.4 vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
SkPur, 13, 38.2 balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām /
SkPur, 13, 122.1 tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ /
SkPur, 15, 26.2 namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ //
SkPur, 18, 6.2 vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan //
SkPur, 20, 31.2 tato vāyustamākāśe śilādaṃ prāha susvaram //
SkPur, 20, 32.1 vāyuruvāca /
SkPur, 20, 34.2 tataḥ sa vāyuvacanānnandinaṃ pariṣasvaje /
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 23, 4.1 baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /