Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 5.0 na kevalaṃ raviḥ vāyavaśca śoṣayantaḥ snehamiti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 7.0 uktaṃ hi yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛd ityādi //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 3.0 karmaṇaśceti vikṛtasya vāyoḥ karmaṇaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 10.0 harṣaḥ vāyoranavasthitatvena prabhāvādvā kriyate //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 12.0 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ //