Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 99.1 hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
ĀK, 1, 2, 101.1 pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare /
ĀK, 1, 2, 104.2 ākāśādvāyumādadyāttasmādvahniṃ samāharet //
ĀK, 1, 2, 223.2 tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe //
ĀK, 1, 6, 57.1 tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
ĀK, 1, 6, 57.1 tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
ĀK, 1, 6, 128.1 vāyuvegī mahātejāḥ kāmadeva ivāparaḥ /
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 15, 33.2 nāgāyutabalo dhīro vāyuvegagatirbhavet //
ĀK, 1, 15, 137.2 jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ //
ĀK, 1, 16, 17.2 jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ //
ĀK, 1, 19, 16.2 dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ //
ĀK, 1, 19, 25.1 nairṛto vāyuratyugro vātyā cogrāsukhā bhavet /
ĀK, 1, 19, 28.1 soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam /
ĀK, 1, 19, 29.1 śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet /
ĀK, 1, 19, 29.2 varṣartau paścimo vāyurmahī navatṛṇāvṛtā //
ĀK, 1, 19, 37.1 śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā /
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
ĀK, 1, 19, 56.1 vāyunā dīpyate vahniḥ paceddhātūn rasādikān /
ĀK, 1, 19, 98.1 tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ /
ĀK, 1, 19, 120.2 uśīratālavṛntasya vāyunā śītalīkṛtam //
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
ĀK, 1, 19, 184.1 bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
ĀK, 1, 19, 185.2 samānavāyunoddīpto jāṭharastu yathā bahiḥ //
ĀK, 1, 19, 208.2 pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ //
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 35.1 rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
ĀK, 1, 20, 35.2 vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate //
ĀK, 1, 20, 37.1 vāyustasmācca dahanastasmādāpastato mahī /
ĀK, 1, 20, 38.1 vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet /
ĀK, 1, 20, 40.1 bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ /
ĀK, 1, 20, 43.2 jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam //
ĀK, 1, 20, 44.1 niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ /
ĀK, 1, 20, 65.1 etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ /
ĀK, 1, 20, 66.2 sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ //
ĀK, 1, 20, 76.1 vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
ĀK, 1, 20, 79.1 muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
ĀK, 1, 20, 102.1 hanuṃ vakṣasi nikṣipya vāyunā jaṭharaṃ tataḥ /
ĀK, 1, 20, 113.2 vāyau calati sarve'pi calantīndriyadhātavaḥ //
ĀK, 1, 20, 114.1 sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi /
ĀK, 1, 20, 114.2 tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ //
ĀK, 1, 20, 115.2 yāvatsaṃyamito vāyuryāvacceto'pi susthiram //
ĀK, 1, 20, 125.1 evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam /
ĀK, 1, 20, 135.1 kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam /
ĀK, 1, 20, 152.1 sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam /
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 20, 190.1 mayoditamidaṃ sarvaṃ divyavāyurasāyanam /