Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 4, 25.2 vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ //
KūPur, 1, 4, 26.1 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha /
KūPur, 1, 4, 26.2 jyotirutpadyate vāyostadrūpaguṇamucyate //
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 4, 43.1 tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
KūPur, 1, 4, 43.2 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam //
KūPur, 1, 7, 31.1 āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 10, 56.1 bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
KūPur, 1, 10, 61.2 śaktirmāheśvarī tubhyaṃ tasmai vāyvātmane namaḥ //
KūPur, 1, 11, 227.2 vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ //
KūPur, 1, 15, 190.2 tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa //
KūPur, 1, 37, 7.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
KūPur, 1, 39, 5.2 svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ //
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 41, 27.2 yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ //
KūPur, 1, 41, 38.1 somaputrasya cāṣṭābhirvājibhirvāyuvegibhiḥ /
KūPur, 1, 43, 20.1 tīramṛttatra samprāpya vāyunā suviśoṣitā /
KūPur, 1, 44, 21.1 tasyā uttaradigbhāge vāyorapi mahāpurī /
KūPur, 1, 47, 17.1 yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 7, 11.2 vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham //
KūPur, 2, 11, 30.2 prāṇaḥ svadehajo vāyurāyāmastannirodhanam //
KūPur, 2, 16, 69.3 vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati //
KūPur, 2, 22, 4.2 vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim //
KūPur, 2, 39, 41.2 puṣpakeṇa vimānena vāyulokaṃ sa gacchati //
KūPur, 2, 41, 13.2 provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam //
KūPur, 2, 44, 15.2 tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam //
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
KūPur, 2, 44, 46.3 tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ //