Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 4, 7.1 vāyurasi tigmatejā iti /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 4, 1, 3, 3.1 te vāyumabruvan /
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 7.1 te devā vāyumabruvan /
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 10.1 athetaraṃ vāyurvyavāt /
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 2, 6.1 athaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.1 yad v evaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 3, 4.1 tānvāyurabravīt /
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 4, 3, 3.1 athaināṃ vāyunā saṃdadhāti /
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 4.1 saṃ te vāyurmātariśvā dadhātviti /
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 7, 3, 11.2 vasur antarikṣasad iti vāyur vai vasur antarikṣasat /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 6.2 viṣṇukramair vai prajāpatir antarikṣam asṛjata vātsapreṇa vāyum /
ŚBM, 10, 1, 1, 11.4 tad vāyum apyeti /
ŚBM, 10, 1, 1, 11.8 atha yad vāyum apyeti yaś cite 'gnir nidhīyate taṃ tad apyeti /
ŚBM, 10, 3, 2, 12.2 vichandāś chando vāyur devatā prāṇāḥ //
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 3, 8.1 yadā vā agnir anugacchati vāyuṃ tarhy anūdvāti /
ŚBM, 10, 3, 3, 8.3 vāyuṃ hy anūdvāti /
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 3, 3, 8.5 vāyau diśaḥ pratiṣṭhitāḥ /
ŚBM, 10, 3, 3, 8.6 vāyor evādhi punar jāyante /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 4, 4.3 vāyur mahān /
ŚBM, 10, 3, 5, 1.4 tasmād vāyur eva yajuḥ //
ŚBM, 10, 3, 5, 2.3 tad etad yajur vāyuś cāntarikṣaṃ ca yac ca jūś ca /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 5, 1.2 vāyur agnir iti ha śākāyanina upāsate /
ŚBM, 10, 4, 5, 1.4 atha ha smāha śraumatyo vā hāliṅgavo vā vāyur evāgniḥ /
ŚBM, 10, 4, 5, 2.7 prāṇo vāyuḥ /
ŚBM, 10, 5, 4, 2.9 vāyur lokampṛṇā /
ŚBM, 10, 5, 4, 2.10 tad vā etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 15.5 tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ /
ŚBM, 10, 6, 1, 7.2 vāyum eva rājann iti hovāca /
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 5, 3.1 sa tredhātmānaṃ vyakuruta ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
ŚBM, 13, 1, 2, 7.1 vāyave tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //