Occurrences

Tantrāloka

Tantrāloka
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 3, 239.1 sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī /
TĀ, 4, 225.1 vāyuto vāriṇo vāyostejasastasya vānyataḥ /
TĀ, 4, 225.1 vāyuto vāriṇo vāyostejasastasya vānyataḥ /
TĀ, 6, 12.2 antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ //
TĀ, 6, 50.2 svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam //
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 53.2 vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ //
TĀ, 8, 124.1 senānīvāyur atraite mūkameghāstaḍinmucaḥ /
TĀ, 8, 128.1 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
TĀ, 8, 136.2 puṣkarābdā vāyugamā gandharvāśca parāvahe //
TĀ, 8, 206.2 prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat //
TĀ, 8, 207.2 taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ //
TĀ, 8, 208.1 bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam /
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 19, 12.2 pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam //
TĀ, 19, 44.2 yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ //