Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 242.1 śacīpatiprerito 'tha vāyustasyā varāṃśukam /
BhāMañj, 1, 306.2 cakre vastraparāvṛttiṃ vāyubhūtaḥ smitapriyaḥ //
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 6, 117.2 lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ //
BhāMañj, 6, 164.2 vāyurgandhamivādāya yo yātīndriyavāsanāḥ //
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 13, 658.2 vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ //
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 666.2 apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam //
BhāMañj, 13, 667.2 ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam //
BhāMañj, 13, 778.2 prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ //
BhāMañj, 13, 893.1 etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu /
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1154.2 antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ //
BhāMañj, 13, 1155.1 sa eva vāyurniḥśvāso vahatsveteṣu no paṭhet /
BhāMañj, 13, 1174.1 raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā /
BhāMañj, 13, 1753.2 kārtavīryaṃ purā prāha vāyurjitajagattrayam //
BhāMañj, 18, 6.2 bhrātṝnprati prayāhīti prāhurvāyumanojavam //