Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 18, 1.2 tad asmabhyaṃ varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyaṃ dadhātu //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 84, 6.1 yat te vāyum antarikṣaṃ mano jagāma dūrakam /
AVP, 4, 8, 5.1 vāyū rakṣohā //
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 34, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVP, 4, 34, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 4.1 pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayethām /
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 4, 34, 6.1 apeto vāyo savitā ca duṣkṛtam apa yakṣmaṃ śimidāṃ sedhataṃ paraḥ /
AVP, 4, 34, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcatam aṃhasaḥ //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 11, 2.1 idaṃ vāyo 'nu jānīhīdam indra bṛhaspate /
AVP, 5, 14, 5.1 urugāyo 'si vāyoḥ prāṇena saṃmitaḥ /
AVP, 5, 16, 1.2 tvaṣṭā vāyuḥ saha somena vāta imaṃ saṃ duhrām anapasphurantaḥ //
AVP, 5, 16, 5.2 ṛtubhiḥ sasyam uta kᄆptam astv iryo gopā rakṣatu vāyur enāḥ //
AVP, 5, 26, 7.1 bhavo rājā bhavāśarvāv indro vāyur bṛhaspatiḥ /
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 15, 5.1 vāyū rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 16, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //