Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 38.1 śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ /
Ca, Sū., 1, 57.1 vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ /
Ca, Sū., 1, 66.1 svādvamlalavaṇā vāyuṃ kaṣāyasvādutiktakāḥ /
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 40.1 snaihikaṃ dhūmaje doṣe vāyuḥ pittānugo yadi /
Ca, Sū., 5, 87.1 sparśane 'bhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam /
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 7, 51.1 ye bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ /
Ca, Sū., 8, 9.1 pañcendriyadravyāṇi khaṃ vāyurjyotirāpo bhūriti //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 16.2 vāyoścaturvidhaṃ karma pṛthak ca kaphapittayoḥ //
Ca, Sū., 13, 57.1 purīṣaṃ grathitaṃ rūkṣaṃ vāyurapraguṇo mṛduḥ /
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Sū., 17, 30.2 vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam //
Ca, Sū., 17, 47.1 prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca, Sū., 17, 61.1 pittaśleṣmakṣaye vāyurmarmāṇyatinipīḍayan /
Ca, Sū., 17, 80.1 tairāvṛtagatirvāyuroja ādāya gacchati /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 29.1 yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate /
Ca, Sū., 18, 30.1 yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran /
Ca, Sū., 18, 49.2 samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 21, 57.2 kāryaṃ kālo vikāraśca prakṛtirvāyureva ca //
Ca, Sū., 24, 28.1 durbalaṃ cetasaḥ sthānaṃ yadā vāyuḥ prapadyate /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 106.2 vāyuṃ vatsādanī hanyātkaphaṃ gaṇḍīracitrakau //
Ca, Sū., 27, 139.2 pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam //
Ca, Sū., 28, 33.2 śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt //
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 2, 16.2 yaśca tatrānvayo vāyustacchāntau cāvaraṃ smṛtam //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 54.2 yathā ca vāyuścaturaḥ pramehān kurute balī //
Ca, Nid., 6, 4.2 tasyoraḥ kṣatamupaplavate vāyuḥ /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 11.1 vāyvādiṣu yathoktānāṃ doṣāṇāṃ tu viśeṣavit /
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 1, 27.1 mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā /
Ca, Śār., 2, 4.2 vāyvagnibhūmyabguṇapādavattat ṣaḍbhyo rasebhyaḥ prabhavaśca tasya //
Ca, Śār., 2, 14.1 bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ /
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 2, 21.1 vāyvagnidoṣād vṛṣaṇau tu yasya nāśaṃ gatau vātikaṣaṇḍakaḥ saḥ /
Ca, Śār., 4, 6.1 garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraś cetanādhiṣṭhānabhūtaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 5.1 tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṃtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā /
Ca, Śār., 6, 14.2 tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 7, 17.2 teṣāṃ saṃyogavibhāge paramāṇūṇāṃ kāraṇaṃ vāyuḥ karmasvabhāvaśca //
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 39.3 kṣitirjalaṃ viyattejo vāyurviṣṇuḥ prajāpatiḥ /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Indr., 10, 5.2 vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 7.1 kṣīṇaśoṇitamāṃsasya vāyurūrdhvagatiścaran /
Ca, Indr., 12, 79.2 vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ //
Ca, Cik., 1, 61.1 dharaṇīdharasāraśca vāyunā samavikramaḥ /
Ca, Cik., 3, 28.2 jvalanātapavāyvambubhaktidveṣāvaniścitau //
Ca, Cik., 3, 38.2 yogavāhaḥ paraṃ vāyuḥ saṃyogādubhayārthakṛt //
Ca, Cik., 3, 82.2 prāṇaṃ vāyvagnisomaiśca sārdhaṃ gacchatyasau vibhuḥ //
Ca, Cik., 3, 113.2 tatrābhighātaje vāyuḥ prāyo raktaṃ pradūṣayan //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 3, 266.2 vāyavaścandrapādāśca śītā dāhajvarāpahāḥ //
Ca, Cik., 3, 320.2 āśvāseneṣṭalābhena vāyoḥ praśamanena ca //
Ca, Cik., 5, 5.2 viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ //
Ca, Cik., 5, 6.1 kaphaṃ ca pittaṃ ca sa duṣṭavāyuruddhūya mārgān vinibadhya tābhyām /
Ca, Cik., 2, 3, 28.1 vāyavaḥ sukhasaṃsparśāḥ kumudākaragandhinaḥ /