Occurrences
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Śāṅkhāyanaśrautasūtra
Aitareyabrāhmaṇa
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
DrāhŚS, 8, 3, 4.0 tasya mahādivākīrtyam //
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 3.1 mahādivākīrtyaṃ hotuḥ pṛṣṭham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 14, 13.0 mahādivākīrtyam agniṣṭomasāma bhavati //
ŚāṅkhŚS, 16, 14, 14.1 etad vai puruṣavidhaṃ sāma yan mahādivākīrtyam /