Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 35, 9.2 devadeva mahādeva lokasyāsya hite rata /
Rām, Bā, 54, 12.2 mahādevaprasādārthaṃ tapas tepe mahātapāḥ //
Rām, Bā, 54, 15.2 praṇipatya mahādevam idaṃ vacanam abravīt //
Rām, Bā, 54, 16.1 yadi tuṣṭo mahādeva dhanurvedo mamānagha /
Rām, Bā, 74, 17.2 huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ //
Rām, Ār, 24, 10.2 tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ //
Rām, Yu, 82, 34.2 vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ //
Rām, Yu, 82, 35.1 prasannastu mahādevo devān etad vaco 'bravīt /
Rām, Yu, 105, 2.1 ṣaḍardhanayanaḥ śrīmānmahādevo vṛṣadhvajaḥ /
Rām, Yu, 107, 9.1 mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Yu, 113, 11.2 mahādevaprasādācca pitrā mama samāgamam //
Rām, Utt, 4, 29.1 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ /
Rām, Utt, 16, 21.1 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam /
Rām, Utt, 16, 25.1 tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā /
Rām, Utt, 16, 30.2 abhivādya mahādevaṃ vimānaṃ tat samāruhat //
Rām, Utt, 53, 10.2 praṇipatya mahādevaṃ vākyam etad uvāca ha //
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //