Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 26.0 mahādevagrahaṇād anyadevatābhaktipratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 320.0 ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //