Occurrences

Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Pāśupatasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 3.1 tat puruṣāya vidmahe mahādevāya dhīmahi /
Pāraskaragṛhyasūtra
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 9.0 rudrāya mahādevāya juṣṭo vardhasveti //
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
Mahābhārata
MBh, 7, 57, 50.1 mahādevāya bhīmāya tryambakāya ca śambhave /
MBh, 13, 14, 150.1 namo devādhidevāya mahādevāya vai namaḥ /
MBh, 14, 8, 23.1 mahādevāya kṛṣṇāya tryambakāyānaghāya ca /
MBh, 14, 8, 31.1 evaṃ kṛtvā namastasmai mahādevāya raṃhase /
Pāśupatasūtra
PāśupSūtra, 4, 23.0 mahādevāya dhīmahi //
Kūrmapurāṇa
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 24, 66.2 mahādevāya te nityamīśānāya namo namaḥ //
KūPur, 1, 25, 84.1 mahādevāya mahate jyotiṣe 'nantatejase /
KūPur, 1, 25, 105.2 mahādevāya rudrāya devadevāya liṅgine //
KūPur, 1, 28, 44.1 namo 'stu vāmadevāya mahādevāya vedhase /
KūPur, 2, 37, 106.1 namo devādidevāya mahādevāya te namaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 26.2 mahādevāya devānāmīśvarāya namo namaḥ //
LiPur, 1, 33, 16.1 namo devādhidevāya mahādevāya vai namaḥ /
LiPur, 1, 41, 32.1 mahādevāya somāya amṛtāya namo'stu te /
LiPur, 1, 84, 64.2 mahāmeruvrataṃ kṛtvā mahādevāya dāpayet //
LiPur, 1, 96, 79.1 mahādevāya mahate paśūnāṃ pataye namaḥ /
LiPur, 2, 27, 48.1 vidmahe puruṣāyaiva mahādevāya dhīmahi /
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 48, 7.1 tatpuruṣāya vidmahe mahādevāya dhīmahi /
Matsyapurāṇa
MPur, 47, 134.1 mahādevāya śarvāya viśvarūpaśivāya ca /
MPur, 47, 153.2 kapilāya piśaṅgāya mahādevāya dhīmate //
MPur, 132, 22.1 mahādevāya bhīmāya tryambakāya ca śāntaye /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
Skandapurāṇa
SkPur, 1, 2.2 ṣaḍviṃśāya pradhānāya mahādevāya dhīmate //
SkPur, 14, 20.1 mahādevāya citrāya namaścitrarathāya ca /
SkPur, 21, 18.2 namo devātidevāya mahādevāya vai namaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.1 acintyāvyaktarūpāya mahādevāya dhāmane /