Occurrences

Mahābhārata
Pāśupatasūtra
Saṅghabhedavastu
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Kālikāpurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Mahābhārata
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 3, 80, 84.2 mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha //
MBh, 3, 81, 18.1 tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ /
MBh, 12, 314, 21.2 sarvavighnān praśamayanmahādevasya dhīmataḥ //
MBh, 13, 14, 64.1 mahādevasya roṣācca āpo naṣṭāḥ purābhavan /
Pāśupatasūtra
PāśupSūtra, 1, 9.0 mahādevasya dakṣiṇāmūrteḥ //
PāśupSūtra, 1, 38.0 ity etair guṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
Saṅghabhedavastu
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
Kūrmapurāṇa
KūPur, 1, 20, 9.2 prasādād devadevasya mahādevasya dhīmataḥ //
KūPur, 1, 35, 19.1 tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ /
KūPur, 2, 31, 2.3 māhātmyaṃ devadevasya mahādevasya dhīmataḥ //
KūPur, 2, 34, 31.2 mahādevasyārcayitvā śivasāyujyamāpnuyāt //
KūPur, 2, 36, 1.3 mahādevasya devasya mahālayamiti śrutam //
KūPur, 2, 40, 37.2 narmadā saritāṃ śreṣṭhā mahādevasya vallabhā //
Liṅgapurāṇa
LiPur, 1, 17, 80.1 makāraṃ hṛdayaṃ śaṃbhormahādevasya yoginaḥ /
LiPur, 1, 30, 36.2 mayāpi nirjito mṛtyurmahādevasya kīrtanāt //
LiPur, 1, 51, 8.1 mahādevasya devasya śaṅkarasya mahātmanaḥ /
LiPur, 1, 53, 50.2 asyātmano maheśasya mahādevasya dhīmataḥ //
LiPur, 1, 62, 18.2 dakṣiṇāṅgabhavaṃ śaṃbhormahādevasya dhīmataḥ //
LiPur, 2, 10, 11.1 mahābhūtānyaśeṣeṇa mahādevasya dhīmataḥ /
LiPur, 2, 13, 15.2 somātmakasya devasya mahādevasya sūribhiḥ //
LiPur, 2, 13, 26.1 mahādevasya sā mūrtirboddhavyā tattvacintakaiḥ /
LiPur, 2, 28, 94.1 mahāpūjā prakartavyā mahādevasya bhaktitaḥ /
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 57.1 mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā //
Matsyapurāṇa
MPur, 54, 2.1 mahādevasya saṃvāde nāradasya ca dhīmataḥ /
MPur, 106, 28.1 tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam /
MPur, 133, 49.1 mahādevasya devo'nyaḥ ko nāma sadṛśo bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 320.0 ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
Kālikāpurāṇa
KālPur, 52, 15.1 mahādevasyordhvamukhaṃ bījametat prakīrtitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 5.1 vaḍavāmukhasaṅkāśaṃ mahādevasya tanmukham /
SkPur (Rkh), Revākhaṇḍa, 42, 54.1 tasya yogabalopeto mahādevasya pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 227, 2.2 narmadā saritāṃ śreṣṭhā mahādevasya vallabhā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.4 mahādevasya putrābhyāṃ bhavaśarvābhyāṃ namaḥ //