Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 2, 107.1 mahādevena yuddhaṃ ca kirātavapuṣā saha /
MBh, 1, 113, 40.16 vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ /
MBh, 3, 46, 39.2 mahādevena bāhubhyāṃ yat sameta iti śrutiḥ //
MBh, 3, 81, 106.1 evam uktvā naraśreṣṭha mahādevena dhīmatā /
MBh, 3, 104, 22.1 mahādevena diṣṭaṃ te putrajanma narādhipa /
MBh, 9, 37, 41.1 evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā /
MBh, 13, 14, 128.2 śareṇaikena govinda mahādevena līlayā //
MBh, 13, 14, 137.2 mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃkaraḥ /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
Kūrmapurāṇa
KūPur, 1, 30, 23.2 gopitaṃ devadevena mahādevena śaṃbhunā //
KūPur, 2, 36, 37.1 muñjapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā /
KūPur, 2, 36, 49.2 mahādevena devena tatra dattaṃ mahad varaṃ //
Liṅgapurāṇa
LiPur, 1, 24, 141.2 niśamyaivaṃ mahātejā mahādevena kīrtitam /
LiPur, 1, 61, 58.2 lokasaṃvyavahārārthaṃ mahādevena nirmitaḥ //
LiPur, 1, 70, 322.1 evamuktastadā brahmā mahādevena dhīmatā /
Matsyapurāṇa
MPur, 64, 3.3 mahādevena sahitāmupaviṣṭāṃ mahāsane //
Garuḍapurāṇa
GarPur, 1, 15, 33.1 mālādharo mahādevo mahādevena pūjitaḥ /
GarPur, 1, 84, 28.2 muṇḍapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā //
Rasaratnākara
RRĀ, V.kh., 4, 162.2 tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 226, 7.1 mahādevena tuṣṭena svasthānaṃ mudito 'bhajat /
SkPur (Rkh), Revākhaṇḍa, 226, 10.2 mahādevena tuṣṭena so 'pi vaimalyamāptavān //
Uḍḍāmareśvaratantra
UḍḍT, 9, 45.2 karaṅkiṇīmate tantre mahādevena vistarāt //