Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Śāktavijñāna
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 82, 131.1 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam /
MBh, 13, 84, 51.1 śaptānāṃ no mahādevyā nānyad asti parāyaṇam /
MBh, 14, 43, 14.2 māheśvarī mahādevī procyate pārvatīti yā //
Rāmāyaṇa
Rām, Utt, 78, 21.2 praṇipatya mahādevīṃ sarveṇaivāntarātmanā //
Daśakumāracarita
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
Kāmasūtra
KāSū, 2, 7, 27.2 kartaryā kuntalaḥ śātakarṇiḥ śātavāhano mahādevīṃ malayavatīm //
Kūrmapurāṇa
KūPur, 1, 11, 49.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 50.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 78.2 mahāmāheśvarī satyā mahādevī nirañjanā //
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 255.1 aho me sumahad bhāgyaṃ mahādevīsamāgamāt /
KūPur, 1, 11, 255.2 ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari //
KūPur, 1, 15, 123.2 siṣevire mahādevīṃ strīveṣaṃ śobhanaṃ gatāḥ //
KūPur, 1, 23, 19.1 namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm /
KūPur, 1, 24, 91.1 evamuktastayā kṛṣṇo mahādevyā janārdanaḥ /
KūPur, 1, 29, 23.1 tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ /
KūPur, 1, 33, 27.1 tatkṣaṇe sā mahādevī śaṅkarārdhaśarīriṇī /
KūPur, 1, 33, 29.1 uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ /
KūPur, 1, 46, 3.1 sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ /
KūPur, 1, 46, 41.1 mahālakṣmīrmahādevī triśūlavaradhāriṇī /
KūPur, 2, 31, 32.2 samāsīnaṃ mahādevyā mahādevaṃ sanātanam //
KūPur, 2, 31, 49.1 so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam /
KūPur, 2, 31, 51.2 namo devāya mahate mahādevyai namo namaḥ /
KūPur, 2, 36, 30.2 tatrābhyarcya mahādevīṃ kosahasraphalaṃ labhet //
KūPur, 2, 37, 153.2 āvirāsīnmahādevī devī girivarātmajā //
KūPur, 2, 44, 88.2 upadeśo mahādevyā varadānaṃ tathaiva ca //
Liṅgapurāṇa
LiPur, 1, 13, 7.2 sa tāṃ dṛṣṭvā mahātejā mahādevīṃ maheśvarīm //
LiPur, 1, 13, 9.1 ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum /
LiPur, 1, 13, 14.1 japitvā tu mahādevīṃ brahmā lokanamaskṛtām /
LiPur, 1, 19, 15.2 liṅgavedī mahādevī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 1, 41, 13.1 tasmādbrahmā mahādevyāścāṃśajaś ca haris tathā /
LiPur, 1, 64, 83.1 sā ca dṛṣṭvā mahādevī parāśaramaninditā /
LiPur, 1, 70, 345.1 mahādevīkale dve tu prajñā śrīś ca prakīrtite /
LiPur, 1, 74, 20.2 liṅgavedī mahādevī triguṇā trimayāṃbikā //
LiPur, 1, 82, 14.1 dākṣāyaṇī mahādevī gaurī haimavatī śubhā /
LiPur, 1, 82, 20.1 manonmanī mahādevī māyāvī maṇḍanapriyā /
LiPur, 1, 82, 24.2 sā me sākṣānmahādevī pāpam āśu vyapohatu //
LiPur, 1, 84, 30.1 sā ca sārdhaṃ mahādevyā modate nātra saṃśayaḥ /
LiPur, 1, 84, 65.1 mahāmerumanuprāpya mahādevyā pramodate /
LiPur, 1, 84, 65.2 ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ //
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
LiPur, 1, 99, 4.1 saṃbhavaṃ ca mahādevyāḥ prāha teṣāṃ mahātmanām /
LiPur, 1, 101, 7.1 tapasā ca mahādevyāḥ pārvatyāḥ parameśvaraḥ /
LiPur, 1, 102, 1.2 tapasā ca mahādevyāḥ pārvatyā vṛṣabhadhvaja /
LiPur, 1, 102, 3.2 tapovanaṃ mahādevyāḥ pārvatyāḥ padmasaṃbhavaḥ //
LiPur, 1, 102, 13.2 svayaṃvare mahādevī tava divyasuśobhane //
LiPur, 1, 102, 45.1 namastubhyaṃ mahādeva mahādevyai namonamaḥ /
LiPur, 2, 11, 29.1 mantavyavastutāṃ dhatte mahādevī maheśvarī /
Matsyapurāṇa
MPur, 13, 32.2 śālagrāme mahādevī śivaliṅge jalapriyā //
Abhidhānacintāmaṇi
AbhCint, 2, 118.1 satī śivā mahādevī śarvāṇī sarvamaṅgalā /
Kathāsaritsāgara
KSS, 3, 3, 43.2 arpitā sā mahādevī sukhasaṃpadivāparā //
KSS, 3, 4, 79.1 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
Kālikāpurāṇa
KālPur, 56, 6.2 kālarātriḥ saptamasya mahādevīti saṃsthitā //
KālPur, 56, 10.1 so'hameva mahādevī devīrūpaśca śaktimān /
Mātṛkābhedatantra
MBhT, 7, 50.2 pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām //
MBhT, 10, 10.1 paśuśabdaṃ yojayitvā mahādevyai nivedayet /
MBhT, 10, 19.1 tyājyaṃ dravyaṃ kathaṃ devi mahādevyai nivedayet /
MBhT, 11, 29.2 utsṛjya parayā bhaktyā mahādevyai prayatnataḥ //
MBhT, 14, 4.2 mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ //
MBhT, 14, 7.2 janmāntaram avāpnoti mahādevyāḥ prasādataḥ //
MBhT, 14, 13.1 nivedanān mahādevyai tat tad devī bhavet kila /
Rasaratnasamuccaya
RRS, 6, 23.1 tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām /
Rasaratnākara
RRĀ, V.kh., 1, 34.2 tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //
Rasendracintāmaṇi
RCint, 4, 12.2 tīkṣṇasya mahādevi triphalākvāthabhāvitam //
Rasārṇava
RArṇ, 1, 8.2 jīvanmuktirmahādevi devānāmapi durlabhā //
RArṇ, 1, 12.1 kiṃna muktā mahādevi śvānaśūkarajātayaḥ /
RArṇ, 2, 69.1 tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām /
RArṇ, 2, 71.2 rasāṅkuśīṃ mahādevīṃ nīlagrīvāṃ kṛpāmayīm //
RArṇ, 12, 137.3 baliṃ dattvā mahādevi raktacitrakam uddharet //
RArṇ, 12, 150.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
RArṇ, 18, 16.2 tīkṣṇasya vā mahādevi triphalākvāthabhāvitam //
RArṇ, 18, 29.3 rudratulyo mahādevi ajarāmarakāriṇi //
RArṇ, 18, 230.1 tattvato'yaṃ mahādevi yadā kartuṃ na śakyate /
Rājanighaṇṭu
RājNigh, Mūl., 179.3 sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ //
Tantrāloka
TĀ, 1, 195.2 etāvatī mahādevī rudraśaktiranargalā //
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 16, 160.2 bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 8.2 tena sārdhaṃ mahādevī sadā kāmakutūhalā //
ToḍalT, Pañcamaḥ paṭalaḥ, 36.1 nyūnādhikaṃ mahādevi yadi pūjādikaṃ caret /
Ānandakanda
ĀK, 1, 19, 2.2 tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim /
ĀK, 1, 23, 360.1 baliṃ dattvā mahādevi raktacitrakamuddharet /
ĀK, 1, 23, 371.1 śaśvacchinnā mahādevi dagdhā sā pāvakena tu /
Śāktavijñāna
ŚāktaVij, 1, 18.2 viśramet sā mahādevī cakraviśrāma uttamaḥ //
Haribhaktivilāsa
HBhVil, 4, 106.1 vidyādharī mahādevī tathā lokaprasādinī /
Rasārṇavakalpa
RAK, 1, 178.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
RAK, 1, 288.1 tvatprītyarthaṃ mahādevi mokṣamārgaḥ pradarśitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.1 evaṃ devi mahādevi evameva na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 38.3 dayāṃ kṛtvā mahādevi kathayasva mamānaghe //
SkPur (Rkh), Revākhaṇḍa, 13, 11.1 tānmatsyasaṅghānsamprāpya mahādevyāḥ prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 84.1 nāradāya mahādevīṃ darśayasveha kañcukin /
SkPur (Rkh), Revākhaṇḍa, 39, 12.1 vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 76, 3.2 tasya tuṣṭā mahādevī śaṅkarārdhāṅgadhāriṇī //
SkPur (Rkh), Revākhaṇḍa, 103, 5.2 atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 8.1 aparāhṇe mahādevi sukhāsīnau tu sundari /
SkPur (Rkh), Revākhaṇḍa, 103, 33.1 ye pibanti mahādevi śraddadhānāḥ payaḥ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 37.2 grīṣmeṣu ca mahādevi pañcāgniṃ sādhayet tataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 52.1 caturbhujo mahādevi śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 54.1 pītavāsā mahādevi caturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 101.1 amāvasyāṃ mahādevi yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 103, 104.1 dvitīyastu mahādevi durvāsā nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 112.3 kṛṣīvalo mahādevi bhāryāputrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 11.1 tataḥ kruddhā mahādevī śāpavācamuvāca ha /
SkPur (Rkh), Revākhaṇḍa, 181, 10.2 bhṛgurnāma mahādevi tapastaptvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 198, 71.1 śāligrāme mahādevī śivaliṅge jalapriyā /
Uḍḍāmareśvaratantra
UḍḍT, 12, 24.3 varadāṃ tu mahādevīṃ śvetagandhānulepanaiḥ //