Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 91, 11.1 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi /
MBh, 1, 111, 7.2 mahānadīnitambāṃśca durgāṃśca girigahvarān //
MBh, 1, 167, 4.2 tasyā jale mahānadyā nimamajja suduḥkhitaḥ //
MBh, 1, 188, 22.61 tatprabhāvena sā tasya madhye jajñe mahānadī /
MBh, 1, 207, 7.2 mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata //
MBh, 2, 9, 20.5 carmaṇvatī tathā caiva parṇāśā ca mahānadī /
MBh, 2, 9, 20.12 carmaṇvatī śvetanadī phalgunā ca mahānadī /
MBh, 3, 82, 73.1 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ /
MBh, 3, 85, 8.1 mahānadī ca tatraiva tathā gayaśiro 'nagha /
MBh, 3, 93, 10.1 saro gayaśiro yatra puṇyā caiva mahānadī /
MBh, 3, 107, 14.1 saṃvatsarasahasre tu gate divye mahānadī /
MBh, 3, 107, 16.3 pitāmahā me varade kapilena mahānadi /
MBh, 3, 107, 19.2 teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi //
MBh, 3, 186, 95.2 suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm /
MBh, 5, 179, 28.1 tataḥ sā rāmam abhyetya jananī me mahānadī /
MBh, 5, 183, 16.1 hayāśca me saṃgṛhītāstayā vai mahānadyā saṃyati kauravendra /
MBh, 6, 12, 30.2 mahānadī ca kauravya tathā maṇijalā nadī /
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 13, 151, 15.1 gaṅgā mahānadī caiva kapilā narmadā tathā /
MBh, 13, 154, 26.1 evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm /
MBh, 14, 82, 13.1 āplutya devā vasavaḥ sametya ca mahānadīm /