Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Maṇimāhātmya
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 91, 11.1 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi /
MBh, 1, 111, 7.2 mahānadīnitambāṃśca durgāṃśca girigahvarān //
MBh, 1, 167, 4.2 tasyā jale mahānadyā nimamajja suduḥkhitaḥ //
MBh, 1, 188, 22.61 tatprabhāvena sā tasya madhye jajñe mahānadī /
MBh, 1, 207, 7.2 mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata //
MBh, 2, 9, 20.5 carmaṇvatī tathā caiva parṇāśā ca mahānadī /
MBh, 2, 9, 20.12 carmaṇvatī śvetanadī phalgunā ca mahānadī /
MBh, 3, 82, 73.1 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ /
MBh, 3, 85, 8.1 mahānadī ca tatraiva tathā gayaśiro 'nagha /
MBh, 3, 93, 10.1 saro gayaśiro yatra puṇyā caiva mahānadī /
MBh, 3, 107, 14.1 saṃvatsarasahasre tu gate divye mahānadī /
MBh, 3, 107, 16.3 pitāmahā me varade kapilena mahānadi /
MBh, 3, 107, 19.2 teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi //
MBh, 3, 186, 95.2 suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm /
MBh, 5, 179, 28.1 tataḥ sā rāmam abhyetya jananī me mahānadī /
MBh, 5, 183, 16.1 hayāśca me saṃgṛhītāstayā vai mahānadyā saṃyati kauravendra /
MBh, 6, 12, 30.2 mahānadī ca kauravya tathā maṇijalā nadī /
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 13, 151, 15.1 gaṅgā mahānadī caiva kapilā narmadā tathā /
MBh, 13, 154, 26.1 evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm /
MBh, 14, 82, 13.1 āplutya devā vasavaḥ sametya ca mahānadīm /
Rāmāyaṇa
Rām, Ay, 48, 20.1 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame /
Rām, Ay, 77, 20.2 viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm //
Rām, Ay, 77, 23.1 niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm /
Rām, Ki, 40, 9.1 tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm /
Rām, Ki, 40, 17.2 tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm //
Kūrmapurāṇa
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 1, 45, 31.1 narmadā surasā śoṇa daśārṇā ca mahānadī /
KūPur, 1, 45, 33.1 tāpī payoṣṇī nirvindhyā śīghrodā ca mahānadī /
KūPur, 2, 34, 25.1 mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
KūPur, 2, 39, 25.2 nivartitā purā tatra vyāsabhītā mahānadī /
Matsyapurāṇa
MPur, 58, 45.1 mahānadījalopetāṃ dadhyakṣatasamanvitām /
MPur, 106, 53.2 tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 40.1 kāverī ca mahāpuṇyā pratīcī ca mahānadī /
Garuḍapurāṇa
GarPur, 1, 55, 9.2 godāvarī bhīmarathī kṛṣṇaveṇī mahānadī //
GarPur, 1, 81, 27.2 śrīraṅgaṃ ca harestīrthaṃ tāpī śreṣṭhā mahānadī //
GarPur, 1, 82, 10.1 mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā /
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 44.2 brahmāraṇyaṃ mahānadyāḥ paścimo bhāga ucyate //
GarPur, 1, 83, 46.1 gayāśīrṣāddakṣiṇato mahānadyāśca paścime /
GarPur, 1, 83, 50.2 mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ //
GarPur, 1, 84, 6.1 punaḥ punā mahānadyāṃ śrāddhī svargaṃ pitṝnnayet /
GarPur, 1, 85, 23.1 mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ /
Maṇimāhātmya
MaṇiMāh, 1, 17.1 garutmataḥ samudgārān maṇikalā mahānadī /
Rasaratnākara
RRĀ, R.kh., 5, 43.1 vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /
Rasārṇava
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
Skandapurāṇa
SkPur, 13, 68.2 devanadyo mahānadyaḥ siddhā munaya eva ca //
SkPur, 19, 18.2 yaduktavāṃstu gādheyaḥ sa covāca mahānadīm //
SkPur, 22, 16.3 padmotpalavanopetā prāvartata mahānadī //
SkPur, 22, 24.1 yasmādvṛṣabhanādena pravṛttā sā mahānadī /
Ānandakanda
ĀK, 1, 12, 94.2 tataḥ paścimadigbhāge vrajettīrtvā mahānadīm //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 32.1 tayoḥ sambhogajanitā śuklībhūtā mahānadī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 2.1 gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame /
ParDhSmṛti, 12, 59.1 upaspṛśet triṣavaṇaṃ mahānadyupasaṃgame /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 49.2 tasyāstadvacanaṃ śrutvā avatīrya mahānadīm //
SkPur (Rkh), Revākhaṇḍa, 11, 89.2 te samastā gatāḥ svargaṃ samāśritya mahānadīm //
SkPur (Rkh), Revākhaṇḍa, 44, 12.2 yā sā gīrvāṇanāmnyanyā vahet puṇyā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 227, 66.1 upavāsena sahitaṃ mahānadyāṃ hi majjanam /