Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 19.1 tatra nānājalacarā viniṣpiṣṭā mahādriṇā /
MBh, 1, 16, 21.1 tasmiṃśca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam /
MBh, 1, 17, 14.2 adrīṇām iva kūṭāni dhāturaktāni śerate /
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 65, 36.4 saṃkṣipecca mahānadriṃ //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 142, 30.7 kabandhabhūtastatrāsīd adrir vajrahato yathā /
MBh, 1, 152, 9.1 tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham /
MBh, 1, 166, 40.2 dhārayāmāsa taṃ śokaṃ mahādrir iva medinīm //
MBh, 1, 189, 19.1 vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam /
MBh, 3, 43, 24.1 adrirāja mahāśaila munisaṃśraya tīrthavan /
MBh, 3, 99, 6.2 tridaśān abhyavartanta dāvadagdhā ivādrayaḥ //
MBh, 3, 102, 2.2 adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 150, 26.2 racitām iva tasyādrer mālāṃ vimalapaṅkajām //
MBh, 3, 166, 3.2 makarāścātra dṛśyante jale magnā ivādrayaḥ //
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 3, 174, 15.2 ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam //
MBh, 3, 185, 36.2 śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam //
MBh, 3, 226, 17.2 jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham //
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 271, 16.2 taṃ brahmāstreṇa saumitrir dadāhādricayopamam //
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 5, 150, 26.2 prāsādamālādrivṛto rathyāpaṇamahāhradaḥ //
MBh, 5, 152, 13.2 babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ //
MBh, 5, 158, 39.2 jayadrathādriṃ purumitragādhaṃ durmarṣaṇodaṃ śakuniprapātam //
MBh, 6, 15, 53.1 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama /
MBh, 6, 88, 27.2 śabdaḥ samabhavad rājann adrīṇām iva dīryatām //
MBh, 6, 89, 34.2 nipetustumule tasmiṃśchinnapakṣā ivādrayaḥ //
MBh, 6, 92, 29.2 yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ //
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 53, 35.1 pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ /
MBh, 7, 65, 17.2 nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ //
MBh, 7, 68, 36.2 vyadṛśyantādrayaḥ kāle gairikāmbusravā iva //
MBh, 7, 74, 29.2 nicakarta sa saṃchinnaḥ papātādricayo yathā //
MBh, 7, 84, 21.2 dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam //
MBh, 7, 97, 41.1 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ /
MBh, 7, 111, 32.2 pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ //
MBh, 7, 140, 20.2 samadṛśyanta vegena pakṣavanta ivādrayaḥ //
MBh, 7, 150, 15.1 saṃsakta iva cābhreṇa yathādrir mahatā mahān /
MBh, 7, 150, 101.2 nagarādrivanaprakhyastatraivāntaradhīyata //
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 15, 30.1 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm /
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 36, 17.2 nipetuḥ samare tasmin pakṣavanta ivādrayaḥ //
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 19, 24.2 papāta nāgo dharaṇīdharābhaḥ kṣitiprakampāccalito yathādriḥ //
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 10, 1, 10.1 adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya /
MBh, 12, 17, 19.2 jagatīsthān ivādristho mandabuddhīn avekṣate //
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 147, 11.2 jagatīsthān ivādristhaḥ prajñayā pratipaśyati //
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 135, 32.2 anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk //