Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
Aitareyabrāhmaṇa
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
AB, 4, 20, 16.0 adrijā ity eṣa vā adrijāḥ //
AB, 4, 20, 16.0 adrijā ity eṣa vā adrijāḥ //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Atharvaveda (Paippalāda)
AVP, 12, 16, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
Jaiminīyabrāhmaṇa
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
Kaṭhopaniṣad
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 4.0 adryādānaprabhṛti triparyāyān abhiṣavān karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 5.2 hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 7, 9, 6.3 vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
MS, 2, 13, 6, 5.2 vi gobhir adrim airayat //
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 14, 9, 1.0 adhvaryo adribhiḥ sutam iti gāyatrī bhavaty ahno dhṛtyai //
Taittirīyasaṃhitā
TS, 1, 1, 5, 2.5 adrir asi vānaspatyaḥ /
TS, 6, 1, 11, 33.0 somam adrāv ity āha //
TS, 6, 1, 11, 34.0 grāvāṇo vā adrayaḥ //
Vaitānasūtra
VaitS, 5, 3, 9.1 adhvaryo adribhiḥ sutaṃ somaṃ pavitra āsṛja /
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.4 adrir asi vānaspatyaḥ /
VSM, 4, 31.2 hṛtsu kratuṃ varuṇo vikṣv agniṃ divi sūryam adadhāt somam adrau //
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 6, 7, 3, 11.14 adrijā ity adrijā hyeṣaḥ /
ŚBM, 6, 7, 3, 11.14 adrijā ity adrijā hyeṣaḥ /
Ṛgveda
ṚV, 1, 7, 3.2 vi gobhir adrim airayat //
ṚV, 1, 51, 3.2 sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan //
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 1, 61, 7.2 muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā //
ṚV, 1, 62, 3.2 bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ //
ṚV, 1, 62, 4.1 sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ /
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 71, 2.1 vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa /
ṚV, 1, 73, 6.2 parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim //
ṚV, 1, 85, 5.1 pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ /
ṚV, 1, 88, 3.2 yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim //
ṚV, 1, 93, 6.1 ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ /
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 117, 16.2 vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa //
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 121, 8.2 hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam //
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 139, 10.2 jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā /
ṚV, 1, 149, 1.2 upa dhrajantam adrayo vidhann it //
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 2, 16, 5.2 vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati //
ṚV, 2, 36, 1.1 tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ /
ṚV, 3, 1, 1.2 devāṁ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva //
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 31, 7.1 agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ /
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 41, 2.2 ayujran prātar adrayaḥ //
ṚV, 3, 44, 5.2 apāvṛṇoddharibhir adribhiḥ sutam ud gā haribhir ājata //
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 4, 1, 14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan /
ṚV, 4, 1, 15.1 te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim /
ṚV, 4, 2, 15.2 divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ //
ṚV, 4, 3, 11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ /
ṚV, 4, 16, 8.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te /
ṚV, 4, 18, 6.2 etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti //
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 4, 21, 6.1 dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe /
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 50, 3.2 tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam //
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 41, 12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ //
ṚV, 5, 43, 4.1 daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā /
ṚV, 5, 45, 1.1 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ /
ṚV, 5, 45, 7.1 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ /
ṚV, 5, 52, 9.2 uta pavyā rathānām adrim bhindanty ojasā //
ṚV, 5, 85, 2.2 hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau //
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 6, 17, 5.2 mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt //
ṚV, 6, 32, 2.1 sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ /
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 6, 48, 5.1 yam āpo adrayo vanā garbham ṛtasya piprati /
ṚV, 6, 62, 7.1 vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ /
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 7, 6, 2.1 kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 4.1 śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām /
ṚV, 7, 35, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
ṚV, 7, 39, 1.2 bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti //
ṚV, 7, 42, 1.2 pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ //
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 4, 13.2 adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram //
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 35, 2.1 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā /
ṚV, 8, 38, 3.1 idaṃ vām madiram madhv adhukṣann adribhir naraḥ /
ṚV, 8, 53, 3.1 ā no viśveṣāṃ rasam madhvaḥ siñcantv adrayaḥ /
ṚV, 8, 60, 16.2 bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṁ ati //
ṚV, 8, 63, 2.1 divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ /
ṚV, 8, 65, 8.1 idaṃ te somyam madhv adhukṣann adribhir naraḥ /
ṚV, 8, 72, 11.1 abhyāram id adrayo niṣiktam puṣkare madhu /
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 9, 11, 5.1 hastacyutebhir adribhiḥ sutaṃ somam punītana /
ṚV, 9, 24, 5.1 indo yad adribhiḥ sutaḥ pavitram paridhāvasi /
ṚV, 9, 26, 5.1 taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ /
ṚV, 9, 30, 5.1 apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 32, 2.1 ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 34, 3.1 vṛṣāṇaṃ vṛṣabhir yataṃ sunvanti somam adribhiḥ /
ṚV, 9, 38, 2.1 etaṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 39, 6.1 samīcīnā anūṣata hariṃ hinvanty adribhiḥ /
ṚV, 9, 50, 3.1 avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 51, 1.1 adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja /
ṚV, 9, 63, 13.1 somo devo na sūryo 'dribhiḥ pavate sutaḥ /
ṚV, 9, 65, 8.1 yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 65, 15.1 yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ /
ṚV, 9, 66, 29.1 eṣa somo adhi tvaci gavāṃ krīᄆaty adribhiḥ /
ṚV, 9, 67, 3.1 tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 75, 4.1 adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 80, 5.1 taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ /
ṚV, 9, 86, 3.1 atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram /
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 87, 8.1 eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda /
ṚV, 9, 96, 10.1 sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau /
ṚV, 9, 97, 11.1 adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ /
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 98, 6.1 dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam /
ṚV, 9, 101, 3.2 yajñaṃ hinvanty adribhiḥ //
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 109, 18.1 pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ //
ṚV, 10, 20, 7.2 adreḥ sūnum āyum āhuḥ //
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 9.1 śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt /
ṚV, 10, 45, 6.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
ṚV, 10, 68, 11.2 rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ //
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
ṚV, 10, 76, 8.1 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ /
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 94, 1.2 yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ //
ṚV, 10, 94, 8.1 te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam /
ṚV, 10, 94, 11.1 tṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ /
ṚV, 10, 94, 13.1 tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ /
ṚV, 10, 94, 14.2 vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ //
ṚV, 10, 100, 8.1 apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ /
ṚV, 10, 104, 2.2 mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ //
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 112, 8.2 satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām //
ṚV, 10, 113, 4.2 avṛścad adrim ava asyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum //
Ṛgvedakhilāni
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
ṚVKh, 2, 3, 1.3 vidā divo viṣyann adrim ukthaiḥ //
ṚVKh, 3, 5, 3.1 ā no viśveṣāṃ rasaṃ madhvaḥ siñcanty adrayaḥ /
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 92.0 viṣvagdevayoś ca ṭer adryañcatau vapratyaye //
Buddhacarita
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
Mahābhārata
MBh, 1, 16, 19.1 tatra nānājalacarā viniṣpiṣṭā mahādriṇā /
MBh, 1, 16, 21.1 tasmiṃśca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam /
MBh, 1, 17, 14.2 adrīṇām iva kūṭāni dhāturaktāni śerate /
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 65, 36.4 saṃkṣipecca mahānadriṃ //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 142, 30.7 kabandhabhūtastatrāsīd adrir vajrahato yathā /
MBh, 1, 152, 9.1 tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham /
MBh, 1, 166, 40.2 dhārayāmāsa taṃ śokaṃ mahādrir iva medinīm //
MBh, 1, 189, 19.1 vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam /
MBh, 3, 43, 24.1 adrirāja mahāśaila munisaṃśraya tīrthavan /
MBh, 3, 99, 6.2 tridaśān abhyavartanta dāvadagdhā ivādrayaḥ //
MBh, 3, 102, 2.2 adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 150, 26.2 racitām iva tasyādrer mālāṃ vimalapaṅkajām //
MBh, 3, 166, 3.2 makarāścātra dṛśyante jale magnā ivādrayaḥ //
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 3, 174, 15.2 ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam //
MBh, 3, 185, 36.2 śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam //
MBh, 3, 226, 17.2 jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham //
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 271, 16.2 taṃ brahmāstreṇa saumitrir dadāhādricayopamam //
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 5, 150, 26.2 prāsādamālādrivṛto rathyāpaṇamahāhradaḥ //
MBh, 5, 152, 13.2 babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ //
MBh, 5, 158, 39.2 jayadrathādriṃ purumitragādhaṃ durmarṣaṇodaṃ śakuniprapātam //
MBh, 6, 15, 53.1 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama /
MBh, 6, 88, 27.2 śabdaḥ samabhavad rājann adrīṇām iva dīryatām //
MBh, 6, 89, 34.2 nipetustumule tasmiṃśchinnapakṣā ivādrayaḥ //
MBh, 6, 92, 29.2 yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ //
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 53, 35.1 pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ /
MBh, 7, 65, 17.2 nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ //
MBh, 7, 68, 36.2 vyadṛśyantādrayaḥ kāle gairikāmbusravā iva //
MBh, 7, 74, 29.2 nicakarta sa saṃchinnaḥ papātādricayo yathā //
MBh, 7, 84, 21.2 dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam //
MBh, 7, 97, 41.1 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ /
MBh, 7, 111, 32.2 pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ //
MBh, 7, 140, 20.2 samadṛśyanta vegena pakṣavanta ivādrayaḥ //
MBh, 7, 150, 15.1 saṃsakta iva cābhreṇa yathādrir mahatā mahān /
MBh, 7, 150, 101.2 nagarādrivanaprakhyastatraivāntaradhīyata //
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 15, 30.1 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm /
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 36, 17.2 nipetuḥ samare tasmin pakṣavanta ivādrayaḥ //
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 19, 24.2 papāta nāgo dharaṇīdharābhaḥ kṣitiprakampāccalito yathādriḥ //
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 10, 1, 10.1 adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya /
MBh, 12, 17, 19.2 jagatīsthān ivādristho mandabuddhīn avekṣate //
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 147, 11.2 jagatīsthān ivādristhaḥ prajñayā pratipaśyati //
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 135, 32.2 anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk //
Rāmāyaṇa
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 20, 29.1 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ /
Rām, Ay, 63, 8.2 patantam adriśikharāt kaluṣe gomayahrade //
Rām, Ki, 54, 20.1 sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ /
Rām, Su, 1, 189.2 saketakoddālakanālikere mahādrikūṭapratimo mahātmā //
Rām, Su, 6, 2.2 manoharāścāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ //
Rām, Su, 33, 51.2 adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm //
Rām, Yu, 33, 23.2 prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 54, 7.2 vṛkṣādrihastā harayaḥ sampratasthū raṇājiram //
Rām, Yu, 58, 28.2 vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ //
Rām, Yu, 59, 3.2 atikāyo 'drisaṃkāśo devadānavadarpahā //
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 63, 8.2 nipapātādrikūṭābho vihvalaḥ plavagottamaḥ //
Rām, Yu, 73, 6.1 ṛkṣāḥ śākhāmṛgāścaiva drumādrivarayodhinaḥ /
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 28, 13.3 sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ //
Saundarānanda
SaundĀ, 4, 41.1 chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ /
SaundĀ, 6, 35.2 antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham //
SaundĀ, 10, 7.2 darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ //
SaundĀ, 16, 35.1 kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām /
Agnipurāṇa
AgniPur, 3, 7.2 mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat //
Amarakośa
AKośa, 2, 42.1 adrigotragirigrāvācalaśailaśiloccayāḥ /
AKośa, 2, 45.2 kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām //
AKośa, 2, 48.2 upatyakādrerāsannā bhūmirūrdhvamadhityakā //
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
BKŚS, 23, 20.2 na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ //
Daśakumāracarita
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kirātārjunīya
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 9, 25.1 na prasādam ucitaṃ gamitādyair noddhṛtaṃ timiram adrivanebhyaḥ /
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 17, 10.1 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam /
Kumārasaṃbhava
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
KumSaṃ, 1, 58.1 anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā /
KumSaṃ, 3, 76.1 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
KumSaṃ, 5, 63.2 kathaṃcid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata //
KumSaṃ, 7, 29.1 icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 99.2 cakravālādrikuñjeṣu kundabhāso guṇāś ca te //
Kūrmapurāṇa
KūPur, 1, 11, 156.2 mandarādrinivāsā ca śāradā svarṇamālinī //
KūPur, 1, 21, 63.2 pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti //
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
KūPur, 2, 43, 44.1 sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ /
Liṅgapurāṇa
LiPur, 1, 21, 9.2 adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ //
LiPur, 1, 50, 1.3 tasya prācyāṃ kumudādrikūṭo'sau bahuvistaraḥ //
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 51, 28.1 tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe /
LiPur, 1, 52, 10.1 samantātsamatikramya sarvādrīnpravibhāgaśaḥ /
LiPur, 1, 52, 11.2 sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ //
LiPur, 1, 52, 48.2 sarvādriṣu mahādevo hariṇā brahmaṇāṃbayā //
LiPur, 1, 71, 36.2 nīlādrimerusaṃkāśair nīradopamaniḥsvanaiḥ /
LiPur, 1, 72, 21.1 viṣamaś ca tadā bāhyo mānasādriḥ suśobhanaḥ /
LiPur, 1, 77, 10.1 mandarādripratīkāśairvimānairviśvatomukhaiḥ /
LiPur, 1, 77, 16.2 nīlādriśikharākhyaṃ vā prāsādaṃ yaḥ suśobhanam //
LiPur, 1, 97, 39.2 papāta daityo balavānañjanādririvāparaḥ //
LiPur, 2, 50, 25.2 nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam //
Matsyapurāṇa
MPur, 13, 39.1 sahyādrāv ekavīrā tu hariścandre tu candrikā /
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 25, 57.3 prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ //
MPur, 25, 59.2 prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ //
MPur, 88, 4.2 kārpāsādre namastubhyamaghaughadhvaṃsano bhava //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 154, 124.2 munirapyadrirājānamapṛcchatkuśalaṃ tadā //
MPur, 154, 573.0 puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ //
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 173, 20.1 ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ /
MPur, 174, 41.2 amṛtārambhanirmuktaṃ mandarādrim ivocchritam //
Meghadūta
Megh, Pūrvameghaḥ, 2.1 tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ /
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
Suśrutasaṃhitā
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Sūryasiddhānta
SūrSiddh, 1, 24.2 kṛtādrivedā divyābdāḥ śataghnā vedhaso gatāḥ //
SūrSiddh, 1, 31.1 budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 1, 37.1 vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge /
SūrSiddh, 1, 37.1 vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge /
SūrSiddh, 1, 43.2 kṛtādricandrā jaivasya trikhāṅkāś ca tathā bhṛgoḥ //
SūrSiddh, 1, 47.2 khacatuṣkayamādryagniśararandhraniśākarāḥ //
SūrSiddh, 2, 20.1 randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā /
SūrSiddh, 2, 20.2 kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ //
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
SūrSiddh, 2, 24.1 khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ /
SūrSiddh, 2, 35.1 yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ /
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
Viṣṇupurāṇa
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 1, 9, 86.2 mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
ViPur, 1, 15, 146.2 śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ //
ViPur, 1, 16, 7.2 kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye //
ViPur, 2, 3, 11.1 narmadāsurasādyāśca nadyo vindhyādrinirgatāḥ /
ViPur, 2, 5, 17.2 sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ //
ViPur, 2, 5, 23.2 tadā calati bhūreṣā sādritoyā sakānanā //
ViPur, 2, 16, 7.2 yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam /
ViPur, 5, 1, 76.2 saṃjñāmavāpsyate vīraḥ śvetādriśikharopamaḥ //
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
ViPur, 5, 11, 5.1 ahamapyadriśṛṅgābhaṃ tuṅgamāruhya vāraṇam /
ViPur, 5, 11, 15.1 imamadrimahaṃ dhairyādutpāṭyoruśilāghanam /
ViPur, 5, 12, 10.2 tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ //
ViPur, 5, 17, 24.2 meghamālāparivṛtaṃ kailāsādrimivāparam //
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
ViPur, 6, 8, 25.2 vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
Śatakatraya
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.2 tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam //
ṚtuS, Prathamaḥ sargaḥ, 23.1 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam /
Abhidhānacintāmaṇi
AbhCint, 2, 88.2 dviṣaḥ pāko 'drayo vṛtraḥ pulomā namucirbalaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 10.2 vipulādrau mahāvīrasamavasṛtim āgatām //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.1 citradhātuvicitrādrīn ibhabhagnabhujadrumān /
BhāgPur, 1, 8, 40.2 vanādrinadyudanvanto hy edhante tava vīkṣitaiḥ //
BhāgPur, 1, 14, 15.1 dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ /
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
BhāgPur, 3, 1, 18.1 pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu /
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 3, 14, 41.2 haniṣyaty avatīryāsau yathādrīn śataparvadhṛk //
BhāgPur, 4, 1, 17.3 saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ //
BhāgPur, 4, 1, 52.3 manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ //
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
BhāgPur, 4, 10, 3.2 hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā //
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
BhāgPur, 8, 7, 6.1 mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat /
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 8, 7, 17.2 jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ //
BhāgPur, 8, 7, 20.2 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ //
BhāgPur, 8, 8, 4.2 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim //
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
Bhāratamañjarī
BhāMañj, 1, 103.2 mathyamāno 'driṇā pūrvaṃ dadau caṇḍīśamaṇḍanam //
BhāMañj, 1, 1049.2 madrādrināthaḥ śalyo 'yaṃ bhagadattaśca bhūpatiḥ //
BhāMañj, 6, 277.2 śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ //
BhāMañj, 6, 397.2 naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau //
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
BhāMañj, 7, 533.1 astādricūḍāmaṇitāṃ gantumicchati bhāskare /
BhāMañj, 7, 630.2 sarvākārasya lagnāgnernīlādrerupamākṣamam //
BhāMañj, 7, 749.1 tato nanāda manthādrikṣubhitāmbhodhiniḥsvanam /
BhāMañj, 9, 43.2 rohaṇādrerivottuṅgaṃ śṛṅgaṃ cicheda dharmajaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
GarPur, 1, 58, 31.2 dvīpanadyadryudanvanto bhuvanāni harestanuḥ //
GarPur, 1, 81, 29.1 sahyādrau devadeveśa ekavīraḥ sureśvarī /
GarPur, 1, 83, 45.1 pūrvo brahmasado bhāgo nāgādrirbharatāśramaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Hitopadeśa
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 110.3 dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam /
Kathāsaritsāgara
KSS, 1, 1, 18.2 saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī //
KSS, 1, 3, 61.1 praviśya so 'driśṛṅgāgratuṅgavātāyanena tām /
KSS, 2, 1, 56.2 dadarśānātham ātmānaṃ durgamādritaṭasthitam //
KSS, 2, 4, 8.2 varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ //
KSS, 3, 4, 61.1 deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
KSS, 3, 4, 88.2 jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam //
KSS, 3, 4, 395.2 śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ //
KSS, 3, 5, 92.2 āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ //
KSS, 3, 5, 114.2 adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva //
KSS, 4, 2, 176.2 malayādrau mahārheṇa vibhavena vadhūsakhaḥ //
KSS, 5, 2, 247.2 dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Rasaratnasamuccaya
RRS, 5, 22.1 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
Rasendracūḍāmaṇi
RCūM, 4, 84.2 tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //
RCūM, 7, 11.1 vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye /
RCūM, 7, 11.1 vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye /
RCūM, 14, 27.1 kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
RCūM, 14, 28.1 himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /
RCūM, 14, 91.1 vindhyādrau cumbakāśmānaścumbantyāyasakīlakam /
Rasārṇava
RArṇ, 6, 65.1 surāsurairmathyamāne kṣīrode mandarādriṇā /
RArṇ, 12, 260.2 tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.2 kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca //
RājNigh, Guḍ, 67.2 pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā //
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, 12, 11.1 malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ /
Skandapurāṇa
SkPur, 13, 97.2 tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire //
SkPur, 13, 100.2 vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
SkPur, 13, 115.1 kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ /
SkPur, 13, 121.2 śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ //
SkPur, 23, 65.2 te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 16.0 prātaradrerudayācalanāmno dṛṣadaḥ śilā darśayanprakaṭayan //
Tantrāloka
TĀ, 6, 235.2 aṅgulārdhe 'dribhāgena tvardhamātrā purā punaḥ //
TĀ, 8, 69.2 ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam //
TĀ, 8, 85.2 upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite //
TĀ, 8, 97.1 lakṣaikamātro lavaṇastadbāhye 'sya puro 'drayaḥ /
TĀ, 8, 116.1 krīḍanti parvatāgre te nava cātra kulādrayaḥ /
TĀ, 8, 200.2 tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt //
Ānandakanda
ĀK, 1, 12, 2.3 kailāsānmandarānmerorvindhyādreśca himālayāt //
ĀK, 1, 12, 3.1 mahendrānmalayādreśca sahyādṛśyagirerapi /
ĀK, 1, 15, 319.2 asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā //
ĀK, 1, 15, 528.2 vindhye devasahe'drau ca devasūtahṛde tathā //
ĀK, 1, 25, 84.1 tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /
ĀK, 2, 3, 3.2 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet //
ĀK, 2, 8, 52.1 kaliṅgakosalau deśau mataṅgādrihimālayau /
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //
Āryāsaptaśatī
Āsapt, 2, 445.2 saṃvṛṇute'drīnudadhir nidāghanadyo na bhekam api //
Bhāvaprakāśa
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 123.1 jīvakarṣabhakau jñeyau himādriśikharodbhavau /
BhPr, 6, 8, 123.2 dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 2.2 pūrvasyām indranīlādrir viṣṇoḥ sthānam anuttamam //
GokPurS, 3, 3.1 paścime śaṅkarasthānaṃ kailāsādrir abhūn nṛpa /
GokPurS, 9, 39.2 gokarṇe śataśṛṅgādrau dṛṣṭvā svasya pitāmahān //
GokPurS, 12, 35.3 purā vyādhas tu duṣṭātmā sahyādriśikhare nṛpa //
GokPurS, 12, 39.2 sahyādrim agamat so 'pi taṃ dṛṣṭvābhyadravat khalaḥ //
Haribhaktivilāsa
HBhVil, 4, 224.1 śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe /
HBhVil, 4, 224.2 prayāge nārasiṃhādrau vārāhe tulasīvane //
Haṃsadūta
Haṃsadūta, 1, 22.1 tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā /
Kokilasaṃdeśa
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
KokSam, 1, 80.2 tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet //
KokSam, 2, 41.1 nidrāṃ prāptā kathamapi cirāttatra cālokinī māṃ śūnyāśleṣaṃ viracitavatī hanta ghātāt kucādryoḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 83.2 samudrādrivanopetā maddehāntaragocarāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 77.2 sahyādrāvekavīrā tu hariścandre tu caṇḍikā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.2 viśalyāsambhavaścāpi bhṛgutuṅgādrikīrtanam //
Sātvatatantra
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 57.2 trikūṭādrivanaślāghī sarvalokahitaiṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.1 mandārādridharaḥ kūrmo devadānavaśarmakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 83.1 virādharādhadamanaś citrakūṭādrimandiraḥ /