Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Sūryaśataka
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka

Aitareyabrāhmaṇa
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
Ṛgveda
ṚV, 1, 117, 16.2 vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa //
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 139, 10.2 jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā /
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 5, 41, 12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ //
ṚV, 7, 6, 2.1 kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ /
ṚV, 7, 22, 4.1 śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām /
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 10, 20, 7.2 adreḥ sūnum āyum āhuḥ //
Mahābhārata
MBh, 3, 150, 26.2 racitām iva tasyādrer mālāṃ vimalapaṅkajām //
Saundarānanda
SaundĀ, 4, 41.1 chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ /
SaundĀ, 10, 7.2 darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ //
Amarakośa
AKośa, 2, 45.2 kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām //
AKośa, 2, 48.2 upatyakādrerāsannā bhūmirūrdhvamadhityakā //
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
Kirātārjunīya
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kumārasaṃbhava
KumSaṃ, 5, 63.2 kathaṃcid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata //
Matsyapurāṇa
MPur, 25, 57.3 prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ //
Meghadūta
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 86.2 mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 23.1 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 8, 8, 4.2 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim //
Bhāratamañjarī
BhāMañj, 6, 277.2 śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ //
BhāMañj, 7, 630.2 sarvākārasya lagnāgnernīlādrerupamākṣamam //
BhāMañj, 9, 43.2 rohaṇādrerivottuṅgaṃ śṛṅgaṃ cicheda dharmajaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Kathāsaritsāgara
KSS, 3, 4, 395.2 śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ //
Skandapurāṇa
SkPur, 13, 121.2 śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 16.0 prātaradrerudayācalanāmno dṛṣadaḥ śilā darśayanprakaṭayan //
Tantrāloka
TĀ, 8, 200.2 tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt //