Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kumārasaṃbhava
Liṅgapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Kathāsaritsāgara
Gorakṣaśataka
Haṭhayogapradīpikā

Aitareyabrāhmaṇa
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
Chāndogyopaniṣad
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
Gautamadharmasūtra
GautDhS, 2, 7, 18.1 śmaśānagrāmāntamahāpathāśauceṣu //
Vasiṣṭhadharmasūtra
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 10.0 mahāpathe ca //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
Arthaśāstra
ArthaŚ, 10, 1, 10.1 vaṇijo rūpājīvāścānumahāpatham //
Aṣṭasāhasrikā
ASāh, 1, 27.7 yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte /
Mahābhārata
MBh, 1, 55, 24.1 tasmājjanapadopetaṃ suvibhaktamahāpatham /
MBh, 3, 198, 7.2 paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām //
MBh, 5, 92, 19.1 saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham /
MBh, 13, 17, 118.1 vapur āvartamānebhyo vasuśreṣṭho mahāpathaḥ /
Rāmāyaṇa
Rām, Bā, 5, 7.2 śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā //
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 15, 9.2 ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham //
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 45, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 80, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 94, 43.3 utthāyotthāya pūrvāhṇe rājaputro mahāpathe //
Rām, Ay, 106, 23.2 saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ //
Rām, Ār, 52, 12.1 so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām /
Rām, Ki, 32, 7.2 maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām //
Rām, Su, 2, 47.2 praviveśa purīṃ ramyāṃ suvibhaktamahāpathām //
Rām, Su, 3, 20.2 sa mahāpatham āsthāya muktāpuṣpavirājitam //
Rām, Utt, 99, 2.2 vājapeyātapatraṃ ca śobhayānaṃ mahāpatham //
Saundarānanda
SaundĀ, 1, 42.1 saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham /
Agnipurāṇa
AgniPur, 15, 13.1 mahāpathe tu patitā draupadī sahadevakaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 3.1 saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam /
Liṅgapurāṇa
LiPur, 1, 91, 2.1 arundhatīṃ dhruvaṃ caiva somachāyāṃ mahāpatham /
Nāradasmṛti
NāSmṛ, 2, 11, 35.1 grāmopānte ca yat kṣetraṃ vivītānte mahāpathe /
Yājñavalkyasmṛti
YāSmṛ, 3, 223.2 mahānarakakākolaṃ saṃjīvanamahāpatham //
Kathāsaritsāgara
KSS, 1, 2, 43.1 tacchokādindradattasya pitā yāto mahāpatham /
Gorakṣaśataka
GorŚ, 1, 16.2 sahasradalam ākhyātaṃ brahmarandhre mahāpathe //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 4.1 suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ /