Occurrences

Mahābhārata
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu

Mahābhārata
MBh, 6, 60, 51.1 añjano vāmanaścaiva mahāpadmaśca suprabhaḥ /
Amarakośa
AKośa, 1, 83.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
Harivaṃśa
HV, 3, 87.2 airāvato mahāpadmaḥ kambalāśvatarāv ubhau //
Kūrmapurāṇa
KūPur, 1, 40, 11.1 dhanañjayo mahāpadmastathā karkoṭako dvijāḥ /
Liṅgapurāṇa
LiPur, 1, 55, 29.1 dhanañjayo mahāpadmas tathā karkoṭakaḥ smṛtaḥ /
LiPur, 1, 55, 59.2 bhujaṅgaś ca mahāpadmaḥ sarpaḥ karkoṭakas tathā //
LiPur, 1, 82, 54.2 karkoṭako mahāpadmaḥ śaṅkhapālo mahābalaḥ //
Matsyapurāṇa
MPur, 126, 18.1 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā /
MPur, 163, 56.2 elāmukhaḥ kāliyaśca mahāpadmaśca vīryavān //
Suśrutasaṃhitā
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Viṣṇupurāṇa
ViPur, 1, 21, 21.2 śaṅkhaśveto mahāpadmaḥ kambalāśvatarāvubhau //
ViPur, 2, 10, 13.1 aṃśukāśyapatārkṣyāstu mahāpadmastathorvaśī /
ViPur, 4, 24, 22.1 sa caikacchattrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyate //
Abhidhānacintāmaṇi
AbhCint, 2, 107.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
Garuḍapurāṇa
GarPur, 1, 6, 61.1 śaṅkhaḥ śveto mahāpadmaḥ kambalāśvatarau tathā /
GarPur, 1, 19, 7.1 karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ /
GarPur, 1, 47, 28.1 valayo dundubhiḥ padmo mahāpadmastathāparaḥ /
GarPur, 1, 58, 16.1 aṃśuśca kāśyapastārkṣyo mahāpadmastathorvaśī /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 65.1 ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ /