Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bījanighaṇṭu
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.9 mahāpātakasaṃyuktaṃ dāruṇaṃ rājakilbiṣam /
Gautamadharmasūtra
GautDhS, 3, 3, 10.1 kauṭasākṣyaṃ rājagāmi paiśunam guror anṛtābhiśaṃsanaṃ mahāpātakasamāni //
GautDhS, 3, 8, 34.1 dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
Vasiṣṭhadharmasūtra
VasDhS, 1, 19.1 pañca mahāpātakāny ācakṣate //
VasDhS, 23, 22.1 yaccānyan mahāpātakebhyaḥ sarvam etena pūyata iti //
VasDhS, 27, 7.2 nāśayaty āśu pāpāni mahāpātakajāny api //
Mahābhārata
MBh, 3, 82, 113.2 kauśikīṃ tatra seveta mahāpātakanāśinīm /
MBh, 12, 36, 39.2 mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate //
Manusmṛti
ManuS, 11, 246.2 nāśayanty āśu pāpāni mahāpātakajāny api //
ManuS, 11, 258.1 mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 8.1 anākhyāne muneḥ śāpo mahāpātakam anyathā /
Kātyāyanasmṛti
KātySmṛ, 1, 427.2 mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ //
KātySmṛ, 1, 431.1 mahāpātakayukteṣu nāstikeṣu viśeṣataḥ /
KātySmṛ, 1, 772.1 mahāpātakayoktrī ca rāgadveṣakarī ca yā /
Kūrmapurāṇa
KūPur, 1, 20, 49.2 mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaśyatu //
KūPur, 2, 31, 110.1 etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 33, 106.2 grahaṇādiṣu kāleṣu mahāpātakaśodhanam //
KūPur, 2, 33, 108.1 brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
KūPur, 2, 36, 10.1 tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 41, 1.3 mahādevapriyakaraṃ mahāpātakanāśanam //
KūPur, 2, 42, 3.2 mahābhairavamityuktaṃ mahāpātakanāśanam //
KūPur, 2, 44, 128.2 śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam //
Liṅgapurāṇa
LiPur, 1, 72, 181.1 sthūlaiḥ sūkṣmaiḥ susūkṣmaiś ca mahāpātakasaṃbhavaiḥ /
LiPur, 1, 89, 42.2 mahāpātakaśuddhyarthaṃ tathaiva ca yathāvidhi //
LiPur, 2, 7, 30.1 paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
LiPur, 2, 18, 56.2 bhasmācchanno dvijo vidvān mahāpātakasaṃbhavaiḥ //
LiPur, 2, 26, 27.2 liṅgārcanarato vipro mahāpātakasaṃbhavaiḥ //
Matsyapurāṇa
MPur, 55, 30.2 idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti //
MPur, 68, 42.1 etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca /
MPur, 89, 1.3 tejo'mṛtamayaṃ divyaṃ mahāpātakanāśanam //
MPur, 89, 9.2 mahāpātakayukto'pi lokamāpnoti śāṃkaram //
MPur, 101, 1.3 rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam //
MPur, 101, 3.2 etaddevavrataṃ nāma mahāpātakanāśanam //
MPur, 101, 83.3 etad viśvavrataṃ nāma mahāpātakanāśanam //
MPur, 105, 22.2 durgame viṣame ghore mahāpātakasambhave /
MPur, 109, 2.1 somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam /
MPur, 169, 13.2 mahāpātakakarmāṇo majjante yatra mānavāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 11.1, 1.0 kṛtamahāpātakasya saṃbhāṣaṇamātrādeva doṣeṇa yujyate kimuta bhojanādinā iha samabhivyāhāraḥ sambhāṣaṇam pūrvatrāśīrvādaḥ //
Viṣṇusmṛti
ViSmṛ, 8, 23.1 sarvamahāpātakais tu śūdram //
ViSmṛ, 33, 3.1 tenāyam ākrānto 'tipātakamahāpātakānupātakopapātakeṣu pravartate //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
Yājñavalkyasmṛti
YāSmṛ, 1, 77.2 ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ //
YāSmṛ, 3, 206.1 mahāpātakajān ghorān narakān prāpya dāruṇān /
YāSmṛ, 3, 225.1 mahāpātakajair ghorair upapātakajais tathā /
YāSmṛ, 3, 311.2 na spṛśantīha pāpāni mahāpātakajāny api //
Bījanighaṇṭu
BījaN, 1, 15.2 jyotir mantraḥ samākhyāto mahāpātakanāśanaḥ hrauṃ //
Garuḍapurāṇa
GarPur, 1, 43, 33.1 viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam /
GarPur, 1, 52, 22.2 grahaṇādiṣu kāleṣu mahāpātakanāśanam //
GarPur, 1, 52, 24.1 brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
GarPur, 1, 108, 11.2 aśvamedhena yaṣṭavyaṃ mahāpātakanāśanam //
GarPur, 1, 114, 42.2 etadrajo mahāśastaṃ mahāpātakanāśanam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 100.2 nirmālyaṃ śirasā dhāryaṃ mahāpātakanāśanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 185.0 etaccābhakṣyabhakṣaṇaṃ mahāpātakahetudravyavyatiriktaviṣayam //
Rasaratnasamuccaya
RRS, 1, 25.2 pañcadhā rasapūjoktā mahāpātakanāśinī //
Ānandakanda
ĀK, 1, 15, 285.2 mahāpātakakartāro devatāpitṛnindakāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 5.2 mahāpātakayuktāś ca hy upapātakinas tathā //
GokPurS, 9, 72.2 mahāpātakayukto vā saṃyukto hy upapātakaiḥ //
Haribhaktivilāsa
HBhVil, 3, 53.2 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 3, 139.2 muhūrtatritaye pūrṇe mahāpātakam ucyate //
HBhVil, 3, 140.1 tataḥ paraṃ brahmavadho mahāpātakapañcakam /
HBhVil, 4, 47.1 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 4, 48.2 te'pi sarve pramucyante mahāpātakakoṭibhiḥ //
HBhVil, 4, 318.3 mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 48.2 gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 67.2 ahaṃ duṣkṛtakarmā vai mahāpātakakārakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.1 uttare jāhnavīdeśe mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.1 triṣu lokeṣu vikhyātā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.2 tena caiṣā mahāpuṇyā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 8, 53.2 narmadā martyalokasya mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 78, 32.3 tadvaraṃ sarvatīrthānāṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 84, 47.1 tāvat pāpāni deheṣu mahāpātakajānyapi /
SkPur (Rkh), Revākhaṇḍa, 110, 1.2 dhautapāpaṃ tato gacchen mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 118, 39.2 mahāpātakayukto 'pi mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 8.2 śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 159, 51.1 narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 159, 52.2 mahāpātakayukto 'pi narakaṃ naiva paśyati //
SkPur (Rkh), Revākhaṇḍa, 159, 100.3 mahāpātakayukto 'pi mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 1.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 50.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 57.2 viśeṣādāśvine śuklā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 209, 56.2 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 217, 1.3 tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
Sātvatatantra
SātT, 7, 24.1 mahāpātakayukto 'pi kīrtayitvā jagadgurum /