Occurrences

Mahābhārata
Saṅghabhedavastu
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Paramānandīyanāmamālā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gokarṇapurāṇasāraḥ
Sātvatatantra

Mahābhārata
MBh, 13, 17, 119.1 akṣaśca rathayogī ca sarvayogī mahābalaḥ /
MBh, 13, 135, 31.2 atīndriyo mahāmāyo mahotsāho mahābalaḥ //
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
Bodhicaryāvatāra
BoCA, 2, 48.1 adyaiva śaraṇaṃ yāmi jagannāthān mahābalān /
Kūrmapurāṇa
KūPur, 1, 43, 32.1 piñjaro bhadraśailaśca surasaśca mahābalaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 109.1 mahābalo mahātejā hyantarātmā mṛgālayaḥ /
LiPur, 1, 82, 49.2 suṣeṇaḥ śāśvataḥ pṛṣṭaḥ supuṣṭaś ca mahābalaḥ //
LiPur, 1, 82, 54.2 karkoṭako mahāpadmaḥ śaṅkhapālo mahābalaḥ //
LiPur, 1, 103, 22.2 mahābalaś ca navabhir madhupiṅgaś ca piṅgalaḥ //
Matsyapurāṇa
MPur, 44, 82.1 devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ /
MPur, 157, 17.1 sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ /
MPur, 161, 80.2 viśvarūpaḥ surūpaśca svabalaśca mahābalaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 46.1 mahānmahātmā mahito mahimāvānmahābalaḥ /
Hitopadeśa
Hitop, 4, 57.3 siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu /
Kathāsaritsāgara
KSS, 2, 2, 21.1 mahābalavyāghrabhaṭāvupendrabala ityapi /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 90.1 mahābalo mahāvṛkṣo rājāhvo dhanvanaḥ phalam /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 16.2 nabhaḥśvāso'hikānto'pi daityadevo mahābalaḥ //
Rasārṇava
RArṇ, 2, 54.1 nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam /
RArṇ, 2, 68.0 oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ //
RArṇ, 2, 97.1 mahākālaṃ mahābalam aghoraṃ vajravīrakam /
RArṇ, 2, 98.5 oṃ mahābalabhairavāya śirase svāhā /
Rājanighaṇṭu
RājNigh, Mūl., 35.1 mahābalo dṛḍhagranthir dṛḍhapattro dhanudrumaḥ /
RājNigh, Prabh, 95.2 nīladhvajaś ca tāpiñchaḥ kālatālo mahābalaḥ //
RājNigh, Prabh, 110.1 dhanvano raktakusumo dhanuvṛkṣo mahābalaḥ /
RājNigh, Āmr, 123.3 dṛḍhaprarohaḥ plavakaḥ plavaṃgaś ca mahābalaḥ //
RājNigh, Siṃhādivarga, 92.0 bhavennakrastu kumbhīro galagrāho mahābalaḥ //
RājNigh, Sattvādivarga, 6.1 vāto gandhavaho vāyuḥ pavamāno mahābalaḥ /
Ānandakanda
ĀK, 1, 2, 64.1 tato mahākālapadaṃ mahābalapadaṃ tataḥ /
ĀK, 1, 2, 107.5 pūrvavanmahābalabhairavāya śirase svāhā /
ĀK, 1, 2, 116.1 nandinaṃ ca mahākālaṃ bhṛṅgiṃ riṭiṃ mahābalam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 46.1 vibhāvasuś citrarathaś citraseno mahābalaḥ /
GokPurS, 2, 50.2 devaṃ mahābalaṃ bhaktyā uttaraṃ dvāram āśritāḥ //
GokPurS, 2, 52.2 sevante parayā bhaktyā devadevaṃ mahābalam //
GokPurS, 2, 64.1 gokarṇaṃ sā mahākāśī viśvanātho mahābalaḥ /
GokPurS, 2, 98.1 mahābalaprasādena labdhvā puṇyam anantakam /
GokPurS, 3, 63.2 koṭitīrthe vidhānena snātvārcaya mahābalam //
GokPurS, 3, 65.1 tatra gatvā koṭitīrthe snātvā devaṃ mahābalam /
GokPurS, 4, 25.2 mahābalasya nikaṭe devī prāṅmukhataḥ sthitā //
GokPurS, 4, 61.2 gṛhītvā yāhi gokarṇaṃ mahābalaniketanam //
GokPurS, 8, 44.1 ādau snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 8, 50.1 kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam /
GokPurS, 10, 50.2 sa snātvā koṭitīrthe tu pūjayitvā mahābalam //
GokPurS, 11, 70.2 gokarṇeṣu ca tīrtheṣu snātvā pūjya mahābalam //
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
GokPurS, 12, 92.1 mahābalaṃ ca sampūjya tatra sthitvācarat tapaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 amāno mānado mānyo mahimāvān mahābalaḥ //