Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Jaiminīyabrāhmaṇa
JB, 3, 203, 12.1 yad indra citra ma iha nāsti tvādātam adrivaḥ /
JB, 3, 203, 15.2 tena dṛḍhā cid adriva ā vājaṃ darṣi sātaye /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 6.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
Ṛgveda
ṚV, 1, 10, 7.2 gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ //
ṚV, 1, 11, 5.1 tvaṃ valasya gomato 'pāvar adrivo bilam /
ṚV, 1, 80, 7.1 indra tubhyam id adrivo 'nuttaṃ vajrin vīryam /
ṚV, 1, 80, 14.1 abhiṣṭane te adrivo yat sthā jagac ca rejate /
ṚV, 1, 121, 10.1 purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya /
ṚV, 1, 129, 10.3 anyam asmad ririṣeḥ kaṃ cid adrivo ririkṣantaṃ cid adrivaḥ //
ṚV, 1, 129, 10.3 anyam asmad ririṣeḥ kaṃ cid adrivo ririkṣantaṃ cid adrivaḥ //
ṚV, 1, 133, 2.1 abhivlagyā cid adrivaḥ śīrṣā yātumatīnām /
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 41, 1.2 haribhyāṃ yāhy adrivaḥ //
ṚV, 4, 32, 5.1 sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ /
ṚV, 5, 35, 5.1 tvaṃ tam indra martyam amitrayantam adrivaḥ /
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 5, 38, 3.1 śuṣmāso ye te adrivo mehanā ketasāpaḥ /
ṚV, 5, 39, 1.1 yad indra citra mehanāsti tvādātam adrivaḥ /
ṚV, 5, 39, 3.2 tena dṛᄆhā cid adriva ā vājaṃ darṣi sātaye //
ṚV, 6, 45, 9.1 vi dṛᄆhāni cid adrivo janānāṃ śacīpate /
ṚV, 6, 46, 2.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ /
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 89, 2.1 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ /
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 1, 13.2 vanāni na prajahitāny adrivo duroṣāso amanmahi //
ṚV, 8, 2, 40.1 itthā dhīvantam adrivaḥ kāṇvam medhyātithim /
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 12, 4.1 imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ /
ṚV, 8, 13, 26.1 indra tvam avited asītthā stuvato adrivaḥ /
ṚV, 8, 15, 4.2 u lokakṛtnum adrivo hariśriyam //
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 24, 11.1 nū anyatrā cid adrivas tvan no jagmur āśasaḥ /
ṚV, 8, 36, 6.1 atrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 45, 11.1 śanaiś cid yanto adrivo 'śvāvantaḥ śatagvinaḥ /
ṚV, 8, 46, 2.1 tvāṃ hi satyam adrivo vidma dātāram iṣām /
ṚV, 8, 46, 11.2 daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha //
ṚV, 8, 50, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚV, 8, 61, 4.2 sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ //
ṚV, 8, 62, 11.2 arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ //
ṚV, 8, 64, 1.1 ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ /
ṚV, 8, 68, 11.1 yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ /
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 80, 4.1 indra pra ṇo ratham ava paścāc cit santam adrivaḥ /
ṚV, 8, 92, 18.1 vidmā hi yas te adrivas tvādattaḥ satya somapāḥ /
ṚV, 8, 92, 27.1 parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ /
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 98, 8.2 vāvṛdhvāṃsaṃ cid adrivo dive dive //
ṚV, 9, 53, 1.1 ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ /
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 2, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //