Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 2.2 sūta sūta mahābhāga vada no vadatāṃ vara /
BhāgPur, 1, 4, 8.2 avekṣate mahābhāgas tīrthīkurvaṃs tadāśramam //
BhāgPur, 1, 5, 2.2 pārāśarya mahābhāga bhavataḥ kaccid ātmanā /
BhāgPur, 1, 5, 13.1 atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ /
BhāgPur, 1, 7, 46.1 taddharmajña mahābhāga bhavadbhirgauravaṃ kulam /
BhāgPur, 1, 9, 9.1 tān sametān mahābhāgān upalabhya vasūttamaḥ /
BhāgPur, 1, 12, 18.2 na sandeho mahābhāga mahābhāgavato mahān //
BhāgPur, 1, 16, 5.4 tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam //
BhāgPur, 1, 17, 44.2 gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ //
BhāgPur, 2, 8, 3.1 kathayasva mahābhāga yathāham akhilātmani /
BhāgPur, 3, 5, 25.2 māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ //
BhāgPur, 4, 1, 43.1 bhṛguḥ khyātyāṃ mahābhāgaḥ patnyāṃ putrān ajījanat /
BhāgPur, 4, 14, 4.2 avamene mahābhāgānstabdhaḥ saṃbhāvitaḥ svataḥ //
BhāgPur, 4, 14, 19.1 tasya rājño mahābhāga bhagavānbhūtabhāvanaḥ /
BhāgPur, 4, 17, 18.1 uvāca ca mahābhāgaṃ dharmajñāpannavatsala /
BhāgPur, 4, 18, 18.2 āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ //
BhāgPur, 4, 24, 9.1 barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ /
BhāgPur, 4, 25, 5.2 na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ /
BhāgPur, 10, 1, 36.2 vasudevo mahābhāga uvāca parisāntvayan //
BhāgPur, 10, 4, 18.1 mā śocataṃ mahābhāgāvātmajānsvakṛtaṃ bhujaḥ /
BhāgPur, 10, 4, 26.1 evametanmahābhāga yathā vadasi dehinām /
BhāgPur, 10, 5, 17.1 rohiṇī ca mahābhāgā nandagopābhinanditā /
BhāgPur, 11, 2, 20.1 navābhavan mahābhāgā munayo hy arthaśaṃsinaḥ /
BhāgPur, 11, 5, 45.1 tvam apy etān mahābhāga dharmān bhāgavatān śrutān /
BhāgPur, 11, 5, 51.2 etac chrutvā mahābhāgo vasudevo 'tivismitaḥ /
BhāgPur, 11, 5, 51.3 devakī ca mahābhāgā jahatur moham ātmanaḥ //
BhāgPur, 11, 7, 1.2 yad āttha māṃ mahābhāga taccikīrṣitam eva me /
BhāgPur, 11, 7, 31.2 yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā /
BhāgPur, 11, 17, 12.1 tretāmukhe mahābhāga prāṇān me hṛdayāt trayī /