Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Kṛṣiparāśara
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 69, 43.9 snuṣā tava mahābhāge prasīdasva śakuntalām /
MBh, 1, 98, 1.4 kruddhena ca mahābhāge haihayādhipatir hataḥ /
MBh, 1, 113, 16.1 mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu /
MBh, 1, 113, 17.4 uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī //
MBh, 1, 113, 30.4 tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam //
MBh, 1, 119, 38.45 āgatāḥ sma mahābhāge vyākulenāntarātmanā /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 3, 107, 19.1 svargaṃ naya mahābhāge matpitṝn sagarātmajān /
MBh, 3, 183, 6.2 kathito me mahābhāge gautamena mahātmanā /
MBh, 5, 135, 12.1 yuktam etanmahābhāge kule jāte yaśasvini /
MBh, 5, 191, 19.3 tad ācakṣva mahābhāge vidhāsye tatra yaddhitam //
MBh, 9, 47, 26.2 dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi //
MBh, 9, 47, 28.1 asmin khalu mahābhāge śubhe tīrthavare purā /
MBh, 9, 47, 47.2 yathā tvayā mahābhāge madarthaṃ saṃśitavrate //
MBh, 9, 50, 19.1 prasṛtāsi mahābhāge saraso brahmaṇaḥ purā /
MBh, 9, 50, 22.2 sārasvato mahābhāge vedān adhyāpayiṣyati //
MBh, 9, 50, 23.2 bhaviṣyasi mahābhāge matprasādāt sarasvati //
MBh, 9, 62, 60.1 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām /
MBh, 12, 274, 23.2 dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ /
MBh, 12, 274, 25.2 surair eva mahābhāge sarvam etad anuṣṭhitam /
MBh, 13, 1, 12.2 brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā //
MBh, 13, 63, 5.2 kṛttikāsu mahābhāge pāyasena sasarpiṣā /
MBh, 13, 81, 4.3 vismitāḥ sma mahābhāge tava rūpasya saṃpadā //
MBh, 13, 82, 31.1 prītaste 'haṃ mahābhāge tapasānena śobhane /
MBh, 13, 82, 36.2 nivatsyanti mahābhāge sarvā duhitaraśca te //
MBh, 13, 128, 30.2 nyāyataste mahābhāge saṃśayaḥ samudīritaḥ /
MBh, 13, 129, 36.2 taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ //
MBh, 13, 131, 13.1 kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi /
MBh, 14, 21, 14.2 preryamāṇā mahābhāge vinā prāṇam apānatī /
MBh, 14, 93, 54.2 gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā //
Rāmāyaṇa
Rām, Ay, 9, 21.2 tau smāraya mahābhāge so 'rtho mā tvām atikramet //
Rām, Su, 34, 2.1 vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ /
Rām, Su, 66, 24.2 tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ //
Harivaṃśa
HV, 9, 11.1 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi /
Liṅgapurāṇa
LiPur, 1, 64, 82.1 paśya bālaṃ mahābhāge bāṣpaparyākulekṣaṇam /
LiPur, 1, 107, 5.2 mātarmātarmahābhāge mama dehi tapasvini //
LiPur, 1, 107, 17.2 tyaja śokaṃ mahābhāge mahādevo'sti cetkvacit //
Matsyapurāṇa
MPur, 61, 53.1 rājaputri mahābhāge ṛṣipatni varānane /
Nāṭyaśāstra
NāṭŚ, 3, 53.1 devi devamahābhāge sarasvati haripriye /
Viṣṇupurāṇa
ViPur, 1, 9, 121.2 bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām //
Kṛṣiparāśara
KṛṣiPar, 1, 179.1 vasundhare mahābhāge bahuśasyaphalaprade /
Rasārṇava
RArṇ, 1, 7.2 sādhu sādhu mahābhāge sādhu parvatanandini /
RArṇ, 1, 33.2 sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /
RArṇ, 6, 43.2 raktavarṇaṃ mahābhāge rasabandhe praśasyate //
RArṇ, 6, 123.0 śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //
RArṇ, 12, 377.1 nārikele mahābhāge sahasrāṇi caturdaśa /
Skandapurāṇa
SkPur, 12, 42.1 so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje /
SkPur, 19, 19.1 evaṃ kuru mahābhāge māṃ nayasva yathepsitam /
Ānandakanda
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 4, 69.2 sādhu pṛṣṭaṃ mahābhāge śṛṇu taccāraṇādikam /
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 31.1 sthānam etan mahābhāge sarvapāpaharaṃ bhavet /
Haribhaktivilāsa
HBhVil, 2, 188.3 ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale /
HBhVil, 2, 195.1 saṅkrāntau ca mahābhāge candrasūryagrahe'pi vā /
HBhVil, 4, 20.2 tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.2 brūhi tvaṃ tu mahābhāge yatte manasi vartate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 42.2 gaccha gaccha mahābhāge martyānpāpādvimocaya //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.2 tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 38.1 namo 'stu te mahābhāge brūhi puṇye maheśvari /
SkPur (Rkh), Revākhaṇḍa, 9, 29.1 kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 60.1 evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
SkPur (Rkh), Revākhaṇḍa, 38, 22.1 evaṃ jñātvā mahābhāge asadgrāhaṃ parityaja /
SkPur (Rkh), Revākhaṇḍa, 39, 12.2 kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 58, 12.1 bhobho vatse mahābhāge bhānumatyatitāpasi /
SkPur (Rkh), Revākhaṇḍa, 83, 53.2 kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā /
SkPur (Rkh), Revākhaṇḍa, 172, 27.1 pativrate mahābhāge śṛṇu vākyaṃ tapodhane /
SkPur (Rkh), Revākhaṇḍa, 181, 39.2 paśya devi mahābhāge śamaṃ viprasya sundari //