Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 69, 51.3 mahābhāgān devakalpān satyārjavaparāyaṇān /
MBh, 1, 99, 9.3 prekṣya tāṃstu mahābhāgān pare pāre ṛṣīn sthitān /
MBh, 1, 176, 24.2 rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān //
MBh, 2, 11, 37.1 mahābhāgān amitadhīr brahmā lokapitāmahaḥ /
MBh, 2, 30, 33.2 vedān iva mahābhāgān sākṣānmūrtimato dvijān //
MBh, 8, 26, 28.1 anivartino mahābhāgān ajeyān satyavikramān /
MBh, 12, 112, 24.2 pūjayethā mahābhāgān yathācāryān yathā pitṝn //
MBh, 12, 305, 2.2 jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt //
MBh, 13, 27, 13.1 tān ṛṣīn sumahābhāgān antardhānagatān api /
MBh, 13, 84, 49.2 ṛṣīṃścāpi mahābhāgān paritrāyasva pāvaka //
MBh, 13, 144, 50.2 pūjayasva mahābhāgān vāgbhir dānaiśca nityadā //
Rāmāyaṇa
Rām, Bā, 17, 30.2 ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha //
Rām, Ār, 28, 6.2 kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa //
Harivaṃśa
HV, 3, 7.1 tāṃs tu dṛṣṭvā mahābhāgān saṃvivardhayiṣūn prajāḥ /
HV, 11, 38.1 tān yajasva mahābhāgāñ śrāddhī śrāddhair atandritaḥ /
Liṅgapurāṇa
LiPur, 1, 31, 2.2 tānuvāca mahābhāgān bhagavān ātmabhūḥ svayam /
LiPur, 1, 63, 4.2 tāṃstu dṛṣṭvā mahābhāgān sisṛkṣurvividhāḥ prajāḥ //
LiPur, 2, 5, 13.2 viṣṇubhaktānmahābhāgān sarvapāpavivarjitān //
Matsyapurāṇa
MPur, 161, 25.1 āśrameṣu mahābhāgānsa munīñchaṃsitavratān /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 9.1 tān sametān mahābhāgān upalabhya vasūttamaḥ /
BhāgPur, 4, 14, 4.2 avamene mahābhāgānstabdhaḥ saṃbhāvitaḥ svataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 138, 8.2 brāhmaṇāṃs tān mahābhāgān narmadāṃ pratyagāt tataḥ //