Occurrences

Mahābhārata
Manusmṛti
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 203.3 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca /
MBh, 1, 93, 46.1 mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ /
MBh, 3, 190, 1.2 bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam //
MBh, 3, 197, 24.1 jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām /
MBh, 3, 277, 4.2 śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira /
MBh, 7, 52, 29.1 durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu /
MBh, 12, 46, 26.1 mahābhāgyaṃ hi bhīṣmasya prabhāvaśca mahātmanaḥ /
MBh, 12, 70, 2.2 mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ /
MBh, 13, 14, 1.3 babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ //
MBh, 13, 14, 5.2 mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine //
MBh, 13, 35, 9.1 hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ /
MBh, 13, 50, 1.3 mahābhāgyaṃ gavāṃ caiva tanme brūhi pitāmaha //
MBh, 13, 51, 48.1 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam /
MBh, 13, 145, 2.1 mahābhāgyaṃ ca yat tasya nāmāni ca mahātmanaḥ /
MBh, 13, 146, 1.2 yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ /
Manusmṛti
ManuS, 11, 245.1 ity etat tapaso devā mahābhāgyaṃ pracakṣate /
Daśakumāracarita
DKCar, 1, 2, 20.3 mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi /
Matsyapurāṇa
MPur, 108, 6.2 mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 28.0 etadeva kāraṇe mahābhāgyam āhosvidanyadasti //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
Skandapurāṇa
SkPur, 2, 28.3 mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.2 ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama //
SkPur (Rkh), Revākhaṇḍa, 11, 38.1 mahābhāgye 'pi tīrthasya śāṅkaraṃ vratamāsthitāḥ /