Occurrences

Aitareyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Gopathabrāhmaṇa
GB, 1, 1, 37, 13.0 tāni ha vā etāni dvādaśa mahābhūtāny evaṃvidi pratiṣṭhitāni //
Kauśikasūtra
KauśS, 3, 2, 31.0 mahābhūtānāṃ kīrtayan saṃjihīte //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 22, 2.0 pañcemāni mahābhūtāni bhavantīti ha smāha vāliśikhāyaniḥ //
ŚāṅkhĀ, 7, 22, 4.0 atha yānyanyāni kṣudrāṇi mahābhūtaiḥ saṃdhīyante saiṣā sarvavibhūtasaṃhitā //
Carakasaṃhitā
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Śār., 1, 27.1 mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā /
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Śār., 4, 12.3 mātṛjādayo 'pyasya mahābhūtavikārā eva /
Ca, Śār., 6, 4.1 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi /
Mahābhārata
MBh, 3, 201, 15.2 mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet //
MBh, 3, 201, 16.1 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ /
MBh, 3, 202, 2.2 mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara /
MBh, 6, 5, 18.1 eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu /
MBh, 6, 6, 3.2 pañcemāni mahārāja mahābhūtāni saṃgrahāt /
MBh, 6, 6, 7.1 ete pañca guṇā rājanmahābhūteṣu pañcasu /
MBh, 6, BhaGī 13, 5.1 mahābhūtānyahaṃkāro buddhiravyaktameva ca /
MBh, 12, 177, 1.3 āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ //
MBh, 12, 177, 3.3 tatasteṣāṃ mahābhūtaśabdo 'yam upapadyate //
MBh, 12, 187, 4.2 mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 187, 5.2 mahābhūtāni bhūteṣu sāgarasyormayo yathā //
MBh, 12, 187, 7.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 187, 10.2 mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate //
MBh, 12, 200, 8.1 mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ /
MBh, 12, 205, 19.1 mahābhūtānīndriyāṇi guṇāḥ sattvaṃ rajastamaḥ /
MBh, 12, 224, 33.2 agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ //
MBh, 12, 224, 44.2 ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim //
MBh, 12, 224, 49.1 mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu /
MBh, 12, 231, 6.1 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ /
MBh, 12, 239, 3.2 mahābhūtāni bhūtānāṃ sāgarasyormayo yathā //
MBh, 12, 239, 6.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 267, 4.3 mahābhūtāni pañceti tānyāhur bhūtacintakāḥ //
MBh, 12, 289, 24.2 prajāpatīn ṛṣīn devānmahābhūtāni ceśvarāḥ //
MBh, 12, 298, 14.1 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 299, 11.2 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 308, 110.1 viṃśakaścaiṣa saṃghāto mahābhūtāni pañca ca /
MBh, 12, 316, 44.2 mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat //
MBh, 12, 327, 27.2 ahaṃkāraprasūtāni mahābhūtāni bhārata //
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 327, 91.1 mahābhūtādhipataye rudrāṇāṃ pataye tathā /
MBh, 14, 35, 37.2 indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca //
MBh, 14, 42, 1.2 ahaṃkārāt prasūtāni mahābhūtāni pañca vai /
MBh, 14, 42, 2.1 teṣu bhūtāni muhyante mahābhūteṣu pañcasu /
MBh, 14, 42, 3.1 mahābhūtavināśānte pralaye pratyupasthite /
MBh, 14, 42, 41.1 indriyāṇīndriyārthāśca mahābhūtāni pañca ca /
MBh, 14, 45, 1.3 mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam //
MBh, 14, 46, 52.1 indriyāṇīndriyārthāṃśca mahābhūtāni pañca ca /
MBh, 14, 47, 13.1 mahābhūtaviśākhaśca viśeṣapratiśākhavān /
MBh, 14, 49, 34.1 ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ /
MBh, 14, 49, 36.2 bījaprasavadharmāṇi mahābhūtāni pañca vai //
MBh, 14, 50, 4.1 mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham /
MBh, 14, 50, 12.2 tebhyaḥ prasūtāsteṣveva mahābhūteṣu pañcasu /
MBh, 14, 50, 13.1 viśvasṛgbhyastu bhūtebhyo mahābhūtāni gacchati /
MBh, 15, 42, 5.1 mahābhūtāni nityāni bhūtādhipatisaṃśrayāt /
Manusmṛti
ManuS, 1, 6.2 mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ //
Saundarānanda
SaundĀ, 15, 56.1 nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
Abhidharmakośa
AbhidhKo, 1, 11.2 mahābhūtānyupādāya sa hyavijñaptirucyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 2.1 bījātmakair mahābhūtaiḥ sūkṣmaiḥ sattvānugaiśca saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 387.1 mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila /
Harivaṃśa
HV, 30, 8.1 mahābhūtāni bhūtātmā yo dadhāra cakāra ca /
Kūrmapurāṇa
KūPur, 1, 4, 8.1 jagadyonirmahābhūtaṃ paraṃ brahma sanātanam /
KūPur, 1, 7, 63.1 mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu /
KūPur, 2, 8, 4.2 tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire //
Laṅkāvatārasūtra
LAS, 2, 101.20 punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
Liṅgapurāṇa
LiPur, 1, 3, 4.1 jagadyoniṃ mahābhūtaṃ sthūlaṃ sūkṣmaṃ dvijottamāḥ /
LiPur, 1, 20, 95.2 mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum //
LiPur, 1, 70, 5.1 jagadyoniṃ mahābhūtaṃ paraṃ brahma sanātanam /
LiPur, 1, 70, 69.2 indriyāṇīndriyārthāś ca mahābhūtāni pañca ca //
LiPur, 1, 70, 254.2 mahābhūteṣu sṛṣṭeṣu indriyārtheṣu mūrtiṣu //
LiPur, 2, 10, 11.1 mahābhūtānyaśeṣeṇa mahādevasya dhīmataḥ /
LiPur, 2, 10, 12.1 mahābhūtānyaśeṣāṇi janayanti śivājñayā /
LiPur, 2, 16, 25.1 mahābhūtāni bhūtāni kāryāṇi indriyāṇi ca /
Matsyapurāṇa
MPur, 49, 35.2 mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ //
MPur, 164, 11.2 kevalaṃ gahvarībhūte mahābhūtaviparyaye //
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 165, 23.1 mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt /
MPur, 168, 9.2 dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ //
MPur, 172, 27.2 vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam //
MPur, 172, 31.1 mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 20.0 tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni //
Suśrutasaṃhitā
Su, Sū., 1, 22.1 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.10 tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 3.2, 1.24 pañca buddhīndriyāṇi pañca karmendriyāṇyekādaśaṃ manaḥ pañca mahābhūtānyeṣa ṣoḍaśako gaṇo vikṛtir eva /
SKBh zu SāṃKār, 4.2, 4.13 prameyam pradhānam buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni puruṣa iti /
SKBh zu SāṃKār, 8.2, 1.9 buddhir ahaṃkārapañcatanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāny eva tat kāryam /
SKBh zu SāṃKār, 10.2, 1.24 buddhir ahaṃkāraḥ pañca tanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāni ceti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 15.2, 1.7 ekā buddhir eko 'haṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 22.2, 1.15 tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante /
SKBh zu SāṃKār, 22.2, 1.17 evaṃ pañcabhyaḥ paramāṇubhyaḥ pañca mahābhūtāny utpadyante /
SKBh zu SāṃKār, 22.2, 2.1 tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 38.2, 1.4 tebhyaḥ pañcabhyaḥ tanmātrebhyaḥ pañca mahābhūtāni pṛthivyaptejovāyvākāśasaṃjñāni yānyutpadyante /
SKBh zu SāṃKār, 38.2, 1.7 evam utpannānyetāni mahābhūtāni /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 24.1 mahābhūtāni śarīrāṇām tāni ca parasparaṃ sarveṣām //
Yājñavalkyasmṛti
YāSmṛ, 3, 149.1 mahābhūtāni satyāni yathātmāpi tathaiva hi /
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 12.1 mahābhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ /
BhāgPur, 10, 3, 25.1 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu /
BhāgPur, 11, 3, 3.2 ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja /
Bhāratamañjarī
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 pañcamahābhūtaśarīrakṣetravit mūkaminminavāmanaprabhṛtayo bhūtanimittatvādunmādādīnāṃ śmaśruhīnasyāpi adhikāsthīnītyarthaḥ //
Rasārṇava
RArṇ, 2, 84.1 mahābhūtamayīṃ tatra varṇapañcakasaṃyutām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 10.0 eva ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam pañcabhir mahābhūtair ārabdhatvāt //
SarvSund zu AHS, Sū., 9, 2.2, 10.0 eva ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam pañcabhir mahābhūtair ārabdhatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 24.0 kānicit punas tadāśritarasādisamārambhakamahābhūtāny anyāni tadāśrayadravyārambhakāṇy anyāni ca mahābhūtāni tair ārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
Skandapurāṇa
SkPur, 4, 19.1 jñātvā sarvasṛjaṃ paścānmahābhūtapratiṣṭhitam /
Tantrāloka
TĀ, 8, 164.1 parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
Ānandakanda
ĀK, 1, 19, 3.2 brahmādayaśca sūryādyā mahābhūtādayaḥ pare //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 13.0 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 1.0 mahābhūtātmake sthūle sūkṣme puryaṣṭakātmani //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 61.1 yāvaddhi yānti lokeṣu mahābhūtāni pañca ca /