Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Bhāratamañjarī
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika

Carakasaṃhitā
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Śār., 4, 12.3 mātṛjādayo 'pyasya mahābhūtavikārā eva /
Ca, Śār., 6, 4.1 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi /
Mahābhārata
MBh, 3, 201, 15.2 mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet //
MBh, 12, 177, 1.3 āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ //
MBh, 12, 177, 3.3 tatasteṣāṃ mahābhūtaśabdo 'yam upapadyate //
MBh, 12, 316, 44.2 mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat //
MBh, 12, 327, 91.1 mahābhūtādhipataye rudrāṇāṃ pataye tathā /
MBh, 14, 42, 3.1 mahābhūtavināśānte pralaye pratyupasthite /
MBh, 14, 45, 1.3 mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam //
MBh, 14, 47, 13.1 mahābhūtaviśākhaśca viśeṣapratiśākhavān /
MBh, 14, 49, 34.1 ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ /
MBh, 14, 50, 4.1 mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham /
Manusmṛti
ManuS, 1, 6.2 mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ //
Saundarānanda
SaundĀ, 15, 56.1 nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
Laṅkāvatārasūtra
LAS, 2, 101.20 punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ /
Matsyapurāṇa
MPur, 49, 35.2 mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ //
MPur, 164, 11.2 kevalaṃ gahvarībhūte mahābhūtaviparyaye //
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 165, 23.1 mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt /
MPur, 168, 9.2 dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ //
MPur, 172, 27.2 vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam //
MPur, 172, 31.1 mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam /
Suśrutasaṃhitā
Su, Sū., 1, 22.1 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Bhāratamañjarī
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 pañcamahābhūtaśarīrakṣetravit mūkaminminavāmanaprabhṛtayo bhūtanimittatvādunmādādīnāṃ śmaśruhīnasyāpi adhikāsthīnītyarthaḥ //
Rasārṇava
RArṇ, 2, 84.1 mahābhūtamayīṃ tatra varṇapañcakasaṃyutām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 2.2, 10.0 eva ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam pañcabhir mahābhūtair ārabdhatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
Skandapurāṇa
SkPur, 4, 19.1 jñātvā sarvasṛjaṃ paścānmahābhūtapratiṣṭhitam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
Ānandakanda
ĀK, 1, 19, 3.2 brahmādayaśca sūryādyā mahābhūtādayaḥ pare //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 1.0 mahābhūtātmake sthūle sūkṣme puryaṣṭakātmani //