Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Ay, 26, 16.1 iha loke ca pitṛbhir yā strī yasya mahāmate /
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Su, 44, 18.2 mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam //
Rām, Su, 56, 125.1 tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ /
Rām, Utt, 4, 16.2 udāvahad ameyātmā svayam eva mahāmatiḥ //
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 36, 20.2 śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ //
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Rām, Utt, 69, 15.2 anuptaṃ rohate śveta na kadācinmahāmate //
Rām, Utt, 82, 16.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 82, 19.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 99, 12.2 saputradārāḥ kākutstham anvagacchanmahāmatim //
Rām, Utt, 100, 10.1 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ /
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //